________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २८८ ॥
॥ २८९ ॥
॥ २९०॥
॥ २९१ ॥
।। २९२ ॥
॥ २९३ ॥
कल्पो विकल्पे कल्पद्रौ, संवर्ते ब्रह्मवासरे। शास्त्रे न्याय विधौ कूपो गर्तेऽन्धौ गुणवृक्षके मृन्माने कूपके क्षेपो गर्वे लङ्घननिन्दयोः । विलम्बे रणहेलासु, गोपौ भूपालवल्लवौ ग्रामौघगोष्ठाधिकृतौ, गोपी गोपालसुन्दरी । शारिवा रक्तिका तल्पमट्टे शय्याकलत्रयोः त्रपा लज्जाकुलटयोस्त्रपु सीसकरङ्गयोः । तापः संतापे कृच्छे च तापी तु सरिदन्तरे दर्पो मृगमदे गर्वे, पुष्पं विकास आर्तवे । धनदस्य विमाने च, कुसुमे नेत्ररुज्यपि बाष्य ऊष्माऽक्षिजलयो, रूपं तु श्लोकशब्दयोः । पशावाकारे सौन्दर्ये, नाणके नाटकादिके ग्रन्थावृत्तौ स्वभावे च, रेप: कूरे विगर्हिते। रोपौ रोपणेषू रोपं, रन्ध्र लेपस्तु लेपने अशने च सुधायां च, वपा विवरमेदसोः । शष्पं तु प्रतिमाहीनतायां बालतृणेऽपि च शापः शपथ आक्रोशे शिष्पं सुवे क्रियोचिते । स्वापो निद्रायां रुग्भेदे, शयनाज्ञानमात्रयोः गुम्फो दोभूषणे दृब्धौ, रेफोऽवद्यरवर्णयोः । शर्फ खुरे गवादीनां, मूले विटपिनामपि शिफा मातरि मांस्यां च, जटायां च सरित्यपि । कम्बिवंशलतादयोः कम्बुर्वलयशङ्खयोः गजे शम्बूके कचूर ग्रीवायां नलकेऽपि च । जम्बूर्मेरुतरङ्गिण्यां द्वीपवृक्षविशेषयोः
॥ २९४ ॥
॥ २९५ ॥
॥ २९६॥
।। २९७॥
॥ २९८ ॥
॥ २९९ ।।
१७५
For Private And Personal Use Only