________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८
॥
सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकजाः । शुक्रसहस्रारानतप्राणतजा आरणाच्युतजाः
॥ ७॥ कल्पातीता नव ग्रैवेयकाः पञ्च त्वनुत्तराः । निकायभेदादेवं स्युर्देवाः किल चतुर्विधाः आदित्यः सवितार्यमा खरसहस्रोष्णांशुरंशू-रवि र्तिण्डस्तरणिर्गभस्तिररुणो भानुर्नभोऽहर्मणिः । सूर्योऽर्कः किरणो भगो ग्रहपुष:पूषा पतङ्गः खगो मार्ताण्डो यमुनाकृतान्तजनक: प्रद्योतनस्तापनः ॥९॥ ब्रनो हंसश्चित्रभानुर्विवस्वान् सूरस्त्वष्टा द्वादशात्मा च हेलिः । मित्रो ध्वान्तारातिरब्जांशुहस्तश्चकाजाहर्बान्धवः सप्तसप्तिः॥ १० ॥ दिवादिनाहर्दिवसप्रभाविभाभासः कर: स्यान्मिहिरो विरोचनः । ग्रहाब्जिनीगोधुपतिर्विकर्तनो हरिः शुचीनौ गगनाद् ध्वजाध्वगौ।। ११ हरिदश्वो जगत्कर्मसाक्षी भास्वान् विभावसुः । त्रयीतनुर्जगच्चक्षुस्तपनोऽरुणसारथिः
॥१२॥ रोचिरुस्ररुचिशोचिरंशुगो ज्योतिर्चिरुपधृत्यभीशवः । प्रग्रहः शुचिमरीचिदीप्तयो धाम केतुघृणिरश्मिपृश्नयः ॥ १३ ॥ पाददीधितिकरद्युतिद्युतो रुग्विरोककिरणत्विषित्विषः । भाः प्रभावसुगभस्ति भानवो भा मयूखमहसी छविविभा ॥ १४ ॥ प्रकाशस्तेज उद्योत आलोको वर्च आतपः । मरीचिका मृगतृष्णा मण्डलं तूपसूर्यकम्
॥ १५ ॥ परिधिः परिवेषश्च सूरसूतस्तु काश्यपिः । अनूरुविनतासूनुररुणो गरुडाग्रजः
॥ १६ ॥ रेवन्तस्त्वर्करेतोज: प्लवगो हयवाहनः । अष्टादश माठराद्याः सवितुः पारिपार्श्विकाः
।। १७॥
For Private And Personal Use Only