________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अवकीर्णे त्ववध्वस्तं संवीते रुद्धमावृतम् । संवृतं पिहितं छन्नं स्थगितं चापवारितम् अन्तर्हितं तिरोहितमन्तर्द्धिस्त्वपवारणम् । छदनव्यवधाऽन्तर्द्धापिधानस्थगनानि च व्यवधानं तिरोधानं दर्शितं तु प्रकाशितम् । आविष्कृतं प्रकटितं उच्चण्डं त्ववलम्बितम् अनादृतमवज्ञातं मानितं गणितं मतम् । रीढाऽवज्ञाऽवहेलान्यसूर्क्षणं चाप्यनादरे उन्मूलितमावर्हितं स्यादुत्पाटितमुद्धृतम् । प्रेङ्खोलतं तरलितं लुलितं प्रेङ्खितं धुतम् चलितं कम्पितं धूतं वेल्लितान्दोलिते अपि दोला प्रेङ्खोलनं प्रेङ्खा फाण्टं कृतमयत्नतः अधः क्षिप्तं न्यञ्चितं स्यादूर्ध्वक्षिप्तमुदञ्चितम् । नुन्ननुत्तास्तनिष्ठ्यूतान्याविद्धं क्षिप्तमीरितम् समे दिग्धलिप्ते रुग्णभुग्ने रूषितगुण्डिते । गूढगुप्ते च मुषितभूषिते गुणिताहते स्यान्निशातं शितं शातं निशितं तेजितं क्ष्णुतम् । वृते तु वृत्तवावृत्तौ हीतहीणौ तु लज्जिते
गूढः स्यात् संकलिते संयोजित उपाहिते । पक्वे परिणतं पाके क्षीराज्यहविषां शृतम् निष्पक्वं क्वथिते प्लुष्टप्रुष्टदग्धोषिताः समाः । तनूकृते त्वष्टतष्टौ विद्धे छिद्रितवेधितौ सिद्धे निर्वृत्तनिष्पन्नौ विलीने द्रुतविद्रुतौ । उतं प्रोते स्यूतमूतमुतं च तन्तुसंतते
૧૨૬
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११२ ॥
।। ११३ ॥
॥ ११४ ॥
॥ ११५ ॥
॥ ११६ ॥
॥ ११७ ॥
॥ ११८ ॥
॥ ११९ ॥
॥ १२० ॥
॥ १२१ ॥
॥ १२२ ॥
॥ १२३ ॥