________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २७१ ॥
॥ २७२॥
।। २७३॥
॥ २७४ ॥
॥ २७५ ॥
॥ २७६ ॥
त्रिरेखः षोडशावर्तः शङ्खोऽथ क्षुद्रकम्बवः । शङ्खनकाः क्षुल्लकाश्च शम्बूकास्त्वम्बुमात्रजाः कपर्दस्तु हिरण्यः स्यात्पणास्थिकवराटको । दुर्नामा दीर्घकोशा च पिपीलकस्तु पीलक: पिपीलिका तु हीनाङ्गी ब्राह्मणी स्थूलशीषिका। घृतेली पिङ्गकपिशाऽथोपजिह्वोपदेहिका वम्युपदीका रिक्षा तु लिक्षा यूका तु षट्पदी । गोपालिका महाभीरुर्गोमयोत्था तु गर्दभी मत्कुणस्तु कोलकुण उद्देशः किटिभोत्कुणौ । इन्द्रगोपस्त्वग्निरजो वैराटस्तित्तिभोऽग्निकः ऊर्णनाभस्तन्तुवायो जालिको जालकारकः । कृमिर्मर्कटको लूता लालास्रावोऽष्टपाच्च सः कर्णजलौका तु कर्णकीटा शतपदी च सा। वृश्चिको द्रुण आल्यालिरलं तत्पुच्छकण्टकः भ्रमरो मधुकृद्धृङ्गश्चञ्चरीकः शिलीमुखः । इन्दिन्दिरोऽली रोलम्बो द्विरेफोऽस्य षडंहयः भोज्यं तु पुष्ममधुनी खद्योतो ज्योतिरिङ्गणः । पतङ्गः शलभः क्षुद्रा सरधा मधुमक्षिका माक्षिकादि तु मधु स्यान्मधूच्छिष्टं तु सिक्थकम् । चर्वणा मक्षिका नीला पुत्तिका तु पतङ्गिका वनमक्षिका तु दंशो दंशी तज्जातिरल्पिका। तैलाटी वरटा गन्धोली स्याच्चीरी तु चीरुका झिल्लीका झिल्लिका वर्षकरी भृङ्गारिका च सा। पशुस्तिर्यचरिर्हिस्रेऽस्मिन् व्यालः श्वापदोऽपि च
॥ २७७ ॥
॥ २७८ ॥
॥ २७९॥
॥ २८० ॥
॥ २८१ ॥
॥ २८२ ॥
१०३
For Private And Personal Use Only