________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शिग्रुः शोभाञ्जनोऽक्षीवतीक्ष्णगन्धकमोचकाः । श्वेतेऽत्र श्वेतमरिचः पुन्नागः सुरपणिका
बकुलः केसरोऽशोकः कंकेल्लिः ककुभोऽर्जुनः । मालूरः श्रूफलो बिल्वः किङ्कित: कुरण्टकः त्रिपत्रकः पलाशः स्यात्किंशुको ब्रह्मपादपः । तृणराजस्तलस्तालो रम्भा मोचा कदल्यपि करवीरो हयमारः कुटजो गिरिमल्लिका । विदुलो वेतसः शीतो वानीरो वञ्जुलो रथः कर्कन्धुः कुवली कोलिर्बदर्यथ हलिप्रियः । नीपः कदम्बः सालस्तु सर्वोऽरिष्टस्तु फेनिल: निम्बोऽरिष्टः पिचुमन्दः समौ पिचुलझावुकौ । कर्पासस्तु बादरः स्यात्पिचव्यस्तूलकं पिचुः आरग्वधः कृतमाले वृषो वासाटरूषके । करञ्जस्तु नक्तमालः स्नुहिर्वज्रो महातरुः महाकालस्तु किम्पाके मन्दार: पारिभद्रके । मधूकस्तु मधुष्ठीलो गुडपुष्पो मधुद्रुमः पीलुः सिनो गुडफलो गुग्गुलुस्तु पलङ्कषः । राजादनः पियालः स्यात्तिनिशस्तु रथद्रुमः नागरङ्गस्तु नारङ्ग इङ्गुदी तापसद्रुमः । काश्मरी भद्रपर्णी श्रीपर्ण्यम्लिका तु तिन्तिडी शेलुः श्लेष्मातकः पीतसालस्तु प्रियकोऽसनः । पाटलिः पाटला भूर्जो बहुत्वक्को मृदुच्छदः द्रुमोत्पलः कर्णिकारे निचुले हिज्जलेज्जलौ । धात्री शिवा चामलकी कलिरक्षो बिभीतक:
८७
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ २०० ॥
॥ २०१ ॥
॥ २०२ ॥
॥ २०३ ॥
॥ २०४ ॥
॥ २०५ ॥
॥ २०६ ॥
॥ २०७ ॥
॥ २०८ ॥
॥ २०९ ॥
॥ २१० ॥
॥ २११ ॥