________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७४१ ॥
सोंतरगओत्ति उवसम-माईसुं जोगपच्चओ चेव। चउपच्चइयं सायं एत्थ इमा भावणाए कया ॥ ७३८ ॥ मिच्छत्तसोल एत्थं सोलसकम्मत्थयम्मि जा उत्ता। मिच्छत्तपच्चयाओ तब्भावे चेव बज्झंति
॥ ७३९ ॥ तस्साभावम्मि सासणाइठाणेसु नेव बझंति । सेसं तु पच्चयतिगं होइ परं किंतु तं गोणं
॥ ७४० ॥ दुप्पच्चयपणतीसं तत्थ य पणवीससासणे पयडी । दस अविरयम्मि मिलिया पणतीसं ता दुपच्चइया मिच्छो बंधइ मिच्छत्त-पच्चया सासणाइसुं एवं । बझंते ई अविरइपच्चइया ताउ विहयंति
| ७४२ ।। अविरयहेउत्ताओ सेसं पच्चयदुगंति इह गोणं । तब्भावम्मि किर उत्तरत्थ बंधा अभावाओ
॥ ७४३ ॥ सेसा सव्वाओ विय तिपच्चया मिच्छअविरएसुं च । सकसाएसु य सव्वेसु सुहुमठाणावसाणेसु ॥७४४ ।। मिच्छाविरयकसाया हेऊतिगसंभवोत्थि तहि बंधो । उवसंताइसु केवलजोगप्पभवो जइवि बंधो अस्थि तहावि विवक्खा एत्थं न कया अओ इहं भणियं । सेसा तिपच्चया खलु तित्थयराहार पुण हेऊ ॥ ७४६ ॥ सम्मत्तगुणनिमित्तं तित्थयरं एवमाइवुच्चंपि । भणियं अओ उ भणियं तित्थयराहारवज्जाओ चउपच्चओ बंधो पभिईगाहाहिं बंधदारम्मि। पुव्विं गुणठाणेसुं पवणिया पच्चया इह उ पयडी आसज्ज इमे विचिंतियातो न एत्थ पुणउत्तं । विण्णेयं तह पयडी पच्चयकहणेण तासिं पि ।। ७४९ ॥
॥ ७४४ ।।
॥ ७४५ ।।
॥ ७४७ ॥
॥ ७४८ ॥
८६
For Private And Personal Use Only