________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३६॥
तं उव्वट्टणकरणं, जं ठिइरसवुड्डिपयडियपहुत्तं । ठिइरसहस्सीकरणं, करणं अपवट्टणं जाण उदयनिहत्तिनिकायणउदीरणाणं अजोग्गअत्तेण । कम्माणं जं ठावण, उवसमणा सा विणिद्दिट्ठा उव्वट्टणापवत्तणियरकरणाजुग्गयाइ कम्माणं । संठावणं निहत्ती, निकायणा करणणुचियतं
॥ ३७॥
॥ ३८ ॥
॥
२
॥
॥ ३ ॥
पू. आ. श्रीचक्केसरसुरिविरचितम्
॥शतकप्रकरणभाष्यम् ॥ चउबन्धणुओगविहीदुवारचउविणयवयणमइकुसला। उदए चउतीसुत्तमपयडीजुत्ता जयन्तु जिणे सयगम्मि कम्मगन्थे, सुत्तपयाई अफासइत्ताणं । कत्थ वि विसमपयाई, फासित्ता किञ्चिमेत्ताई विरएमि सयगभासं, तयत्थिएहिं च तस्स भावत्थो । भावेयव्वो सम्म सुत्तं परिभावयंतेहिं एत्थ य गाहापत्थावणाउ पइअक्खरं च परिकहणं । पाएण नत्थि पयडं भावत्थं पुण निसामेह तत्थ य विग्घिविणायगुवसंतए सिट्ठविहियसमयस्स। परिवालणाय पत्थुयगन्थकइअगाहदुगमाह एत्थ य अरहते इह आइमगाहा उ अण्णकइरइया । सुणह इह दुइयगाहा इह पत्थुयकविकया नेया एत्थाभिधेयमंगलसंबन्धपयोयणाइ समईए। ऊहेयव्वाई दुहेहि चुण्णिओ वित्तिओ वा वि
॥४॥
॥६॥
॥
७
॥
૨૪
For Private And Personal Use Only