________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०८॥
।। १०९॥
तेसिमसंखिज्जगुणा अणुभागे होति बंधठाणाणि । एत्तो अणंतगुणिया कम्मपएसा मुणेयव्वा अविभाग पल्लिछेया अणंतगुणिया भवंति एत्तो उ। सुयपवरदिट्ठिवाए विसिट्ठमतओ परिकहिंति एसो बंधसमासो बिंदुक्खेवेण वण्णिओ कोइ । कम्मप्पवायसुयसागरस्स णिस्संदमेत्ताओ बंधविहाणसमासो रइओ अप्पसुयमंदमइणा उ। तं बंधमोक्खणिउणा पूरेऊणं परिकहेंति इय कम्मपयडिपगयं संखेवुद्दिट्टि णिच्छियमहत्थं । जो उवजुज्जइ बहुसो सो णाहिति बंधमोक्खटुं
।। ११० ॥
।। ११२॥
पू.आ.श्री चन्द्रमहत्तराचार्य विरचितः ॥ सप्ततिकाभिधः षष्ठः कर्मग्रन्थः ॥ सिद्धपएहि महत्थं, बंधोदयसंतपयडिठाणाणं । वुच्छं सुण संखेवं, नीसंदं दिट्ठिवायस्स कइ बंधंतो वेयइ, कइ कइ वा संतपयडिठाणाणि । मूलुत्तर पगईसुं, भंगविगप्पा उ मुणेअव्वा
॥२॥ अट्ठविहसत्तछब्बंधएसु, अद्वैव उदय संतंसा । एगविहे तिविगप्पो, एगविगप्पो अबंधम्मि
॥३॥ सत्तट्ठबंध अठुदय-संत तेरससु जीवठाणेसु । एगम्मि पंच भंगा, दो भंगा हुंति केवलिणो अट्ठसु एगविगप्पो, छस्सु वि गुणसण्णिएसु दुविगप्पो। पत्तेअं पत्तेअं, बंधोदयसंतकम्माणं
॥४
॥
१०
For Private And Personal Use Only