________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पभणई कालभवाईगाहाअद्धेण तत्थ मूलिल्ला । पयडीओ धुवउदया उत्तरपयडी उ पुण एया ॥ १०३८ ॥ आवरणाणं दसगं दंसणचउमिच्छतेयकम्मइगं। वण्णाइ चउगगुरुलहु-थिरदुगसुभजुयलनिम्माणं ॥१०३९ ॥ इय सत्तवीसपयडी धुवउदया एव सव्वजंतूणं । उदयववछेयआरा कालभवाईण निरवेक्खो ॥१०४०॥ इय पयडीणं उदओ निरंतरं होइ सेसयाणं तु । निद्दापणगाईणं तु कालभवखेत्तसावेक्खो
॥ १०४१ ॥ जेणं निद्दावेयाईयाण पाएण रयणिकालम्मि। उदओ होई कालावेक्खत्तं तह य नरएसुं
॥ १०४२॥ तिरिमाणुसदेवेसुं एगंतेणेव तेसि जोगाणि । नरगगइयाणि गईपभिईणि कम्माणि तम्मि भवे ।। १०४३॥ आगच्छंती उदयं भव आवेक्खत्तणं इमं कहियं । अणुपुव्वीए उदओ खेत्तावेक्खो मुणेयव्वो
।। १०४४ ॥ अहवा निदाउदओ एगो विहु पप्प गिम्हकालं तु । पुढवाइभवं खेत्तं सजलाईयं च संपप्प
|| १०४५ ॥ वट्टइ य विसेसेणं इईकालाइतिगवेक्खत्तं । अण्णत्थ वि आजोज्जं बुहेहि उवलक्खणं चेयं ॥१०४६ ।। तेण स एव हि निद्दा उदओ कस्सविय माहिसे दहिए । वाइंगणे य असिए तद्दव्वमवेक्ख जा निंदा ॥१०४७ ।। नीरोगमणसमाहि-त्तणेण निदाए जो भवे उदओ। भावावेक्खो स भवइ एवं अण्णं पि विण्णेयं ॥१०४८ ॥ सविवागो अविवागो दुविहो उदओ उ तत्थ सविवागो । नियनियरूवठियं जं कम्मं तेणेव रूवेणं
॥ १०४९ ॥
૧૧૧
For Private And Personal Use Only