________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
२
॥
॥४
॥
॥
७
॥
इहरा उ रिणं परमं असम्मजोगो अजोगओ अवगे। तो तह इह जइयव्वं जह इत्तो केवलं होइ परमो य एस हेऊ केवलनाणस्स अण्णपाणीणं । मोहावणयणओ तह संवेगाइ सयभावेण
॥३॥ उत्तममिमं पयं जिणवरेहिं लोगोत्तमेहि पण्णत्तं । उत्तमफलसंजणयं उत्तमजणसेवियं लोए धण्णाण निवेसिज्जइ धण्णा गच्छन्ति पारमेयस्स । गंतुं इमस्स पारं पारं वच्चंति दुक्खाणं संपाविऊण परमे नाणाई दुहियतायणसमत्थे । भवभयभीयाण दढं ताणं जो कुणइ सो धण्णो ॥६॥ अण्णाणवाहिगहिया जइवि न सम्मं इहाउरा होति । तहवि पुण भावविज्जा तेसिं अवणिति तं वाहिं ता तंसि भावविज्जो भवदुक्खनिवीडिया तुहं एए। हंदि सरणं पवण्णा मोएयव्वा पयत्तेणं तं पुण एरिसओं च्चिय तहवि हु भणिओसि समयनीईए । निययावत्थासरिसं भवया निच्चं पि कायव्वं तुब्भेहिं पि न एसो संसाराडविमहाकुडिल्लम्मि। सिद्धिपुरसत्थवाहो जत्तेण खणं पि मोत्तव्यो ।। १० ।। न य पडिकूलेयव्वं वयणं एयस्स णाणरासिस्स । एव गिहवासचाओ जं सफलं होइ तुम्हाणं
॥ ११ ॥ इहरा परमगुरूणं आणाभंगो निसेविओ होइ । विहला य होंति तम्मी नियमा इहलोग-परलोगा ॥ १२ ॥ ता कुलवहुनाएणं कज्जे निब्भच्छिएहि वि कहिपि । एयस्स पायमूलं आमरणन्तं न मोत्तव्वं
॥१३॥
॥ ८
॥
પ૯
For Private And Personal Use Only