________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६०॥
॥६१॥
॥६२ ॥
॥६३ ॥
॥ ६४ ॥
॥ ६५ ॥
अपरिणयम्मि छकाए चउलहु पणगं च बीयअपरिणए । मीसछक्कायापरिणयदोसे लहुमासमाहंसु सच्चित्तणंतकाए अपरिणए चउगुरू मुणेयव्वं । मीसाणंत अपरिणए गुरुमासो भासिओ गुरुणा चउलहुयं लहइ मुणी लित्ते दहिमाइ लित्तकरमत्ते । छड्डियमिह पुढवाइसु अणंतर-परंपरं ति दुहा छड्डियसचित्तभू-दग-सिहि-पवण-परित्तवणसइ-तसेसु । चउलहुय-मासलहुया अणंतर-परंपरेसु कमा अइर-तिरोछड्डियए मीसेसु य तेसु मासलहु पणगा। अइर-तिरोछड्डियए पणगं पत्तेयणंतबीएसु सच्चित्तणंतकाए अणंतर-परंपरेण छड्डियए । चउगुरु-मासगुरु कमा मीसे गुरुमासपणगाई इय एसणदोसाणं पायच्छित्तं निरूवियं इत्तो। संजोयणाइ चउगुरू अइप्पमाणम्मि चउलहुयं इंगाले चगुरुया चउलहु धूमे अकारणाहारे । घासेसणदोसाणं इय पायच्छित्तमक्खायं जं जीयदाणमुत्तं एवं पायं पमायसहियस्स। इत्तोच्चिय ठाणंतरमेगं वट्टिज्ज दप्पवओ आउट्टियाइ ठाणंतरं च सट्ठाणमेव वा दिज्जा । कप्पेण पडिक्कमणं तदुभयमिह वा विणिद्दिद्वं आलोयणकालम्मि वि संकेस-विसोहिभावओ नाउं। हीणं वा अहियं वा तम्मत्तं वावि दिज्जाहि पच्छित्तऊण अहियप्पयाणहेउं च इत्थ दव्वाई । अलमित्थ वित्थरेणं सुत्ताओ चेव जाणिज्जा
॥६६॥
॥६७ ॥
॥१८॥
॥६९ ॥
॥ ७० ॥
॥ ७१ ॥
४४
For Private And Personal Use Only