________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १० ॥
॥११॥
॥१२॥
॥ १३ ॥
॥ १४ ॥
अगणियपरिस्समो तो परेसिमुवयारकरणदुल्ललिओ। सुंदर ! दरिसिज्ज तुमं सम्मं रम्मं अरिहधर्म निच्चं पि अप्पमाओ कायव्वो सव्वहा वि धीर ! तुमे । उज्जमपरे पहुम्मि सीसा वि समुज्जमंति जओ वटुंतओ विहारो कायव्वो सव्वहा तहा तुमए । हे सुंदर ! दरिसण-नाण-चरणगुणपयरिसनिमित्तं संखित्ता वि हु मूले जह वड्डइ वित्थरेण वच्चंती। उदहि तेण वरनई तह सीलगुणेहिं वड्डाहि सीयावेइ विहारं गिद्धो सुहसीलयाइ जो मूढो । सो नवरि लिंगधारी संजमसारेण निस्सारो वज्जेसु वज्जणिज्जं निय-परपक्खे तहा विरोहं च। वायं असमाहिकरं विसग्गिभूए कसाए य नागम्मि दंसणम्मि य चरणम्मि य तीसु समयसारेसु । चोएइ जो ठवेउं गणमप्पाणं गणहरो सो एसा गणहरमेरा आयारत्थाण वण्णिया सुत्ते । आयारविरहिया जे ते तमवस्सं विरार्हिति अपरिस्सावी सम्मं समदंसी होज्ज सव्वकज्जेसु । संरक्खसु चक्टुं पिव सबालवुड्डाउलं गच्छं कणगतुला सममज्झे धरिया भरमविसमं जहा धरइ । तुल्लगुणपुत्तजुगलगमाया वि समं जहा हवइ नियनयणं जुयलियं वा अविसेसियमेव जह तुमं वहसि। तह होज्ज तुल्लदिट्ठी विचित्तचित्ते वि सीसगणे अण्णं च मोक्खफलकंखिभवियसउणाण सेवणिज्जो तं । होहिसि लद्धच्छाओ तरु व्व मुणिपत्तजोगेण
॥ १५ ॥
॥१६॥
॥१७॥
॥ १८ ॥
॥१९॥
॥ २० ॥
34
For Private And Personal Use Only