________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्ष्मापाल ! वीरास्तव चङ्गभोगान्, मायां प्रभुञ्जन्ति गतापवादाः । माधृत्समाना: सुकुले कुलीनाः, मावर्णिनीभालसुवर्णकाभाः।। १३३ ।। क्ष्यानाथ ! युष्मत्पदपद्मसेवां, क्ष्यग्राङ्ग ! कुर्वन्ति भटाः पटिष्ठाः । क्ष्यश्वेतचितेन दृढप्रतिज्ञाः, क्ष्या-5ऽदित्यदुःसह्यतपत्प्रतापाः।। १३४ ॥ क्षं विद्विषां द्वेषजुषां नृपाणां, क्षाज्ञाप्रतिज्ञेश्वर ! कुर्वतेऽमी । क्षाढ्या भटा नष्टनिघृष्टदुष्टाः, झू पाथसां जीवनदा इवेभ्याः॥ १३५ ॥ क्ष्वेडन्त एते त्वयि भूप! वीराः, क्ष्वेडोपमा वैरिकरिप्रणाशे । क्ष्विट्टोत्कटश्रेष्ठसुकृष्टिलोकाः, क्ष्विद्यत्सदोभन्दविधानदक्षाः।। १३६ ॥ ईदृग् विभो ! प्राणिगणस्त्वदीयो, वर्यो बुधानामिह वर्णितोऽयम् । संयुक्तवर्णैः कविकौतुकाय, स्वबोधवृद्ध्यै च विशुद्धबुद्ध्या १३७
॥ ग्रन्थप्रशस्तिः ॥ श्रीज्ञानविमलोपाध्यायानां शिष्यैर्विनिर्ममे । वाचनाचार्यधुर्यश्रीश्रीवल्लभगणीश्वरैः
॥ १३८ ॥ विद्वत्प्रबोधनामाऽयं ग्रन्थो विद्वत्प्रबोधकृत् । स्फूर्जच्छीबलभद्रे श्रीबलभद्रपुरे वरे [युग्मम्] || १३९ ॥ विद्वद्गोष्ठ्यां विशिष्टायां सजातायां प्रयोजनम् । एतद्ग्रन्थस्य मेधाव्यभिमानोन्मथनाय वै
॥ १४०।। संयोगिवर्णं निगृणाति विद्वान्, यो यं तमादौ च विधाय विद्वान् । दिव्येषु पादेषु चतुर्वशङ्कः, सद्यः सुपद्यं विदधातु हृद्यम् ॥ १४१ ।। यस्यायमेति सुमुखे सुखेन लभतां स सत्वरं सभ्यः । विद्वज्जनेषु विद्वान् सौभाग्यौघं कवित्वं च || १४२ ॥ यस्मिन् काव्येऽस्ति यन्नामव्यत्ययात्तस्य सत्वरम् । यथोक्तवर्ण्यसद्व्याख्या तदा जायेत भो बुधाः ! ॥ १४३॥
४०२
For Private And Personal Use Only