________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्लश्लाघ्या अघसङ्घसंहृतिकृतः शास्त्रेषु लीना भृशं, स्लः पद्मेष्विव भूपते ! तव पुरे राजन्त्यरं पण्डिताः । स्लावयचितपत्प्रहर्षुलसुराचार्योशनोजिष्णवो ऽस्लाऽमौढ्याढ्यविरूद्धविश्वमहिमाः संरूढराढावृढाः स्वीयस्वीयसुदर्शनेष्वविरतं चञ्चत्प्रतिज्ञाभृतः, स्वच्छातुच्छगुणावसाननिपुणप्रज्ञा गुणज्ञानिनः । स्वर्वास्याश्रयसण्णिभे तव महीनाथाग्रणीः ! पत्तने, स्वाढ्यादूढ्यजनप्रियाः शुभचया बौद्धादयो भान्त्यरम् ॥ १२६ ॥ होतार आस्कन्दनशुष्मणा स्राक्, ह्रोतव्यदैत्यप्रततेः सुशूराः ह्रव्यं वचो नैव निवेदयन्तो, हुत्युन्मनस्त्वां नृप ! रञ्जयन्ति ॥ १२७ ॥ ह्यङ्कप्रभास्पर्द्धियशोनिधाना, ह्योघार्थितेशार्चनसावधानाः । ह्याह्लाददातार उदारसाराऽह्यालीपते ! भूप ! विभान्ति वीराः ॥ १२८ ॥ हीणाः सन्तो वनान्त: सतत ( - ) वसतिं यत्सुशौर्याभिभूत्या, ड्रीमन्तश्चक्रिरेऽरं प्रचुरतरतरः संयुता एणराजा: ।
स्तम्बेरमोक्षव्रजन ! जययुतास्ते त्वदीया महीश !, हाब्रह्माऽनीतिकार्युद्धतमदमथना एत आभान्ति वीराः ॥ १२९ ॥ ह्रादन्ते नृपते ! भवन्तमनिशं दुर्दान्तवीरास्तव, हृत्तिव्रातयुता अकान्तसमिति स्तोतव्यसत्कीर्त्तयः । नाऽऽ मिन्नमनोजनस्तुतलसद्गाम्भीर्यशौर्यादिकान्, ह्लादन्ते प्रगुणान् गुणान् गुणविदो येषां मुदा बन्दिनः ह्वयन्ति वीरा इति यात कुत्र भो !, ह्वयन्त ऋद्धानहितान् मिथो युधि । ह्वयाऽन्यया सार्द्धमसङ्गकारिणो, ह्रवैरिवारप्रहृतौ महीपते ! ॥ १३१ ॥ क्ष्णुतोत्तमास्त्राभ्यसना बलान्यमी, क्ष्णुदुत्तमाः क्ष्माप ! तवोल्लसद्भयः । क्ष्णवप्रकर्मप्रवणा नरा इव क्ष्णुवन्ति शस्त्राणि हि दीपयन्त्यरम् ।। १३२ ॥
॥ १३० ॥
૪૦૧
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
।। १२५ ।।