________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ल्योल्लसद्गुणगणप्रमणीनां, ल्यारिहार ! लभते सुकलत्रम् । ल्यालिबान्धवयशोऽपररावे, ल्याबहिण इलाप्रतिपाल ! ॥ ९७ ॥ लुस्थिताम्बुदविलोकनहर्षाऽलावरञ्जितजनस्य तृतीये। लूप्रमोदद ! शिखण्डिन ऋद्ध्यऽलोचिरारव इलापतिभीतिः ।। ९८ ॥ ल्लानाथतुग्वाहनकस्य रङ्गलष्टाचलानायक ! चोरभीत्यै। ल्लाऽऽह्लाददातुः शिखिनः क्षणात् स्यालक्ष्मप्रतिज्ञेद्धतुरीयरावः।। ९९ ॥ ल्वतातनामस्मृतिकान्तचेता, ल्विनाहिभुक् पञ्चमनिस्वनः स्यात् । ल्वभीतये चान्यजनाज्जनानां, ल्वपूजकानेकजनप्रमोदिन् !॥ १०० ।। व्यपोहतीलाप्रतिपाल ! दुष्टां, व्यथां च सत्कर्म करोति शीघ्रम्। व्ययेन हीनस्य वश्च षष्ठो, व्युपाधिराट् सर्पभुजो विराजः ॥ १०१ ॥ व्रतीभाः शास्त्रविदो वदन्ति, व्रतावना मोररवस्य वर्णान् । व्रजद्रुजैतादृशकान् महीप!, व्रजोत्तमाङ्गप्रवरावतंस ! ॥ १०२ ।। श्यत्याशु दुःखं मनसो जनानां, श्याख्यां प्रभाते कथयन् मयूरः । श्यामादिवर्णैः शुभपिच्छदीप्तिः, श्यग्रो महीपाल ! सुनीलकण्ठः ॥१०३ ॥ श्रानाथडिण्डीरहिमांशुवर्ण !, अश्रेष्ठ ! चाष: पथि गच्छतो नुः । श्रामङ्गलेभ्यः खलु दक्षिणः श्याश्रय्यग्र! भूपाल ! कलानिधान ! ॥ १०४ ॥ श्लोकशौक्ल्यविजिताऽमृतप्रसूः, श्लाघनीयकिकिदीविमर्यभम् । श्लाघयन्ति विबुधाः प्रबोधयः, श्लाघ्यपक्षिनिकरेषु सुन्दरम्।। १०५ ।। श्वस्वस्तिकान्तर्गमनेन चाषकोऽश्वौपात्तभक्षः करति प्रदक्षिणाम् । श्वश्रीप्रदाऽभीष्टसुखार्थलब्धयेऽश्वोर्वीपते ! स्याद्धि यदा तदा मुदा ॥ १०६ ॥ ष्यौघार्घिताङ्ग्रे ! यदि दक्षिणेन, ष्याऽऽभात्म यान्तं किकिदीविमायम्। ष्यानन्द ! काकश्च जयेत्तदा स्यात्, ष्यग्राग्रणी: पान्थपराजयाय
। १०७॥
૩૯૮
For Private And Personal Use Only