________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २८० ॥
॥ २८१ ॥
॥ २८२ ॥
॥ २८३ ॥
।। २८४॥
उत्कण्ठोत्कलिकौत्सुक्यं, हल्लेखा ऽऽयल्लकारती। मौनं वाऽजल्पनं तूष्णी, चिन्तनं स्मरणं स्मृतिः शोकः शुक् शोचनं खेदः, पश्चात्तापोऽप्यनिर्वृत्तिः । विषाद आधिरुद्वेगश्चिन्ता कम्पस्तु वेपथुः दुःखं कष्टं व्यथा पीडा, वेदना यातनाऽसुखम् । कृच्छं बाधातिराभीलं, विधुरं व्यसनं विपत् प्रयासायासव्यायामाः, ग्लानिः खेदः क्लम: श्रमः । व्यर्थं वृथा मुधा मोघं,, निष्फलं च निरर्थकम् शाप आक्रोश आक्षेपः, भर्त्सनं तर्जनं च धिक् । परिभाषमुपालम्भः, शपथः शपनं शपः अवधि: पूर्णता सीमा मर्यादा धारणा स्थितिः । वार्ता प्रवृत्तिवृत्तान्त, उदन्तः किंवदन्त्यपि संदेशो वाचिकं वाच्यं, लेख: पत्रं च पत्रिका । प्रसादनमनुनयः, सान्त्वनं चटु चाटु च व्याहारो भाषितं चोक्तिर्वाग्वाक्यं वचनं वचः । प्रश्नः पृच्छानुयोगश्च, प्रतिवाच्यं तदुत्तरम्
॥ इति संभोगादिवर्गः ॥ गीतं नृत्यं च वादित्रं, त्रयं संगीतमुच्यते। गीतं गानं गेयं गीति- दो गान्धर्व एव च नर्तनं नाटकं नृत्यं, लास्यं नाट्यं च ताण्डवम् । अङ्गहारोङ्गविक्षेपो, व्यञ्जकोऽभिनयो लयः षड्जऋषभगान्धारा, मध्यमः पञ्चमस्तथा । धैवतो निषधः सप्त-स्वरास्तन्त्र्यादिषूद्भवाः
|| २८५ ॥
॥ २८६ ॥
॥ २८७॥
॥ २८८ ॥
॥ २८९॥
।। २९० ॥
359
For Private And Personal Use Only