________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २५६॥
॥ २५७ ॥
॥ २५८ ॥
॥ २५९ ॥
अट्टमट्टालको क्षौमं, गृहस्योपरिभूमिका । चित्रशाला चतुर, चन्द्रशाला शिरोगृहम् शय्यागृहं वासगृहं, क्रीडासद्म रतास्पदम् । वातायनं गवाक्षश्च, जालको लघुमण्डपः दीपो गृहमणियॊतिः, प्रदीप: कज्जलध्वजः । आसनं विष्टरं पीठं, भद्रासनं तदुत्तमम् खट्वापर्यङ्कपल्यङ्का-ष्टशल्यामञ्चमञ्चकाः । शय्या च शयनं तल्पं,, शयनीयं च तूलिका उच्छीर्षकमुपधान-मुपबहँ च गिन्दुकः । चन्द्रोदयो वितानं चोल्लोच: कन्दक इत्यपि आलिङ्गनं परिष्वङ्गः, संश्लेष उपगृहनम् । अङ्गपालि: परिरम्भो, मेलक: संगसंगमौ मैथुनं कामकेलिश्च, संभोगः सुरतं रतम् । रहोरतिनिधुवनं, ग्राम्यधर्मश्च मोहनम् क्रीडा लीला विलासश्च, केलिर्नर्मरतिद्भवः । स्नेहः प्रीतिः प्रेमरागौ,, प्रणयः प्रश्रयोऽपि च अजयं सा सप्तपदी, मैत्री सख्यं च सौहृदम् ।
॥ २६०॥
॥ २६१ ॥
॥ २६२॥
|| २६३॥
॥ २६४॥
॥ २६५ ॥
लज्जा त्रपा व्रीडा हीश्च, मन्दाक्षं स्यादपत्रपा । हासस्तु हासिका हास्यं, हसनं हसितं स्मितम् हर्षः प्रमोद आनन्दा-ह्लादौ मुन्मोदसंमदाः । तुष्टः प्रीती रतिः स्वास्थ्यं, संतोषो निर्वृतिधृतिः शान्तं सौख्यं सुखं शर्म, शं शाता शुभवेदनम् । विधिश्च नियतिर्दिष्टं,, दैवं भाग्यं शुभोच्चयः
॥ २६६ ॥
॥ २६७॥
૩પ૯
For Private And Personal Use Only