________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandiri
॥ ९९ ॥
॥ १०० ॥
॥१०१ ॥
॥ १०२ ॥
॥ १०३ ॥
॥ १०४॥
पापः श्याम इति प्रोक्तो वभ्रूस्तु कपिलो मतः । स्थविष्टं स्थावरे चैव दविष्टं दूरमुच्यते परमेष्ठी मत: श्रेष्ठ: प्रेम प्रियमुदाहृतम् । प्रकाशः स्त्रीगृहेरक्तः शैलूष इति संज्ञितः पदकृच्चर्मकारः स्यान्नापितस्त्वजयः स्मृतः । लावण्यमाहुर्माधुर्यं चित्रं च शुभकर्मजम् व्याधयश्चामयाः प्रोक्ताः पानीयं तु समुच्चयः । आधयस्तु स्मृताः प्राज्ञैश्चित्तोत्पन्ना उपद्रवाः रंहो वेग: समाख्यातः सत्रं सच्चरितं स्मृतम् । आलवालं स्मृतं सद्भिरपां वेगनिवारणम् चटक: कलविङ्कः स्यात्तुल्यं सदृशमुच्यते । किलासं पाण्डुरं ज्ञेयं दोला प्रेक्षेति शस्यते मन्दिरं नगरं ज्ञेयं निलयं चापि मन्दिरम् । सहस्रनयनोऽगारिः प्रधनं युद्धमुच्यते पलाशो हरितो वर्णो मेचको नीलपिञ्जरः । उक्षाणं वृषभं विद्याल्लुलायो महिषो मतः उस्रा वन्ध्या वसा वेहत् पृष्ठोही गर्भिणी हि या। व्याख्यातो मस्करो वेणुस्त्वचिसार: परिकीर्तितः हिलं कामं शपं चैव रोषमाहुर्मनीषिणः । कलभोऽल्पवयो नाग: कलुषं चाविलं मतम् वृजिनं कुटिलं विद्यात्सम्राट् राजा च भूभुजौ । रत्नं वजं विजानीयात्रियामा क्षणदा मता दीर्घ प्राशुं विजानीयात् ह्रस्वं नीचकमुच्यते । भूरि प्रभूतमुद्दिष्टमभित: सर्ववाचकम्
॥ १०५ ॥
॥ १०७॥
॥ १०८ ॥
॥ १०९ ॥
|| ११०॥
33२
For Private And Personal Use Only