________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४० ॥
॥ ४१ ॥
॥ ४२ ॥
।। ४३॥
॥ ४४ ॥
घोसिज्जए अमारी दीणाणाहाण दिज्जए दाणं । पउणीकिज्जइ वंसो धयजुग्गो सरलसुसिणिद्धो वटुंतचारुपव्वो अपुच्चडो कीडएहिं अक्खद्धो । अड्डो वण्णड्ढो अणुड्डसुक्को पमाणजुओ काऊण मूलपडिमाण्हाणं चाउद्दिसं च भूसुद्धि । दिसिदेवयआहवणं वंसस्स विलेवणं तह य अहिवासियकुसुमारोवणं च अहिवासणं च वंसस्स। मयणफलरिद्धिविद्धी सिद्धत्थारोवणं चेव धूवक्खेवं मुद्दानासं चउसुंदरीहिं ओमिणणं । अहिवासणं च सम्मं महद्धयस्सिंदुधवलस्स चाउद्दिसिं जवारय फलोहलीढोयणं च वंसपुरो । आरत्तियावयारणमह विहिणा देववंदणयं बलिसत्तधण्णफलवासकुसुमसकसायवत्थुनिवहेणं । अहिवासणं च तत्तो सिहरे तिपयाहिणीकरणं कुसुमंजलिपाडणपुरस्सरं च ण्हवणं च मूलकलसस्स। खेत्तदसद्धामलरयणधयहरा इट्ठसमयम्मि सुपइट्रपइवाणंतखित्तवासस्स तयण वंसस्स। ठवणं खिवणं च तओ फलोहलीभूरिभक्खाणं तत्तो उज्जुगईए धयस्स परिमोयणं सजयसदं । पडिमाइ दाहिणकरे महद्धयस्सावि बंधणयं विसमदिणे उस्सयणं जहसत्तीए य संघदाणं च । इय सुत्तत्थविहीए कुणह धयारोवणं धण्णा
स्थापनाचार्य प्रतिष्ठा चोक्खंसुयकरचलणो आरोवियसयलिकरणसुइविज्जो। गरुडाइदलियविग्यो मलयजघुसिणेहिं लिपित्ता
॥४६॥
॥४७॥
॥४८॥
॥ ४९ ॥
॥ ५० ॥
॥५१॥
૨૫
For Private And Personal Use Only