SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir थामं सारं च बलं, थेवं लेसो लवो कला मत्ता । सारिच्छं समसीसी, अदिही अरई य रणरणओ ।। १६४॥ इत्तोप्पं एअप्पभिइ, संभमो आयरो पयत्तो य। मंतुं विलियं विप्पियं, अच्छरियं अब्भु चुज्जं || १६५ ॥ दीहत्तणं आयामो, चवलं चडुलं च चंचलं तरलं । एमेय मुहा मुहिआ, केलो नम्मं च परिहासो ॥१६६॥ पलयो निहणं नासो, पुण्णं सुकयं च भागहेयं च । हित्थं विलियं लज्जिअं, अत्थाणी तह सहा परिसा ॥ १६७॥ उण्णाहो उस्सेहो, विक्खंभो वित्थरो य परिणाहो । परिरंभणं अवरुंडणं, आमोओ पहरिसो तोसो ॥१६८॥ नर्स्ट लासं तंडवं, अणुपुव्वि-परंपराउ परिवाडी। आरक्खो पुररक्खो, अब्भाओ गुणणिआ जुग्गो ॥ १६९ ॥ अवहिअं इक्कग्गमणं, तद्दिअसिअ-दिअसिआइं अणुदिअहं । ओलुग्गो नित्थामो, दुज्जायं आवया वसणं ॥ १७० ।। छुटै मडहं लहुअं, रप्फा वम्मीअ-वामलूरा य । पायालं च रसायलं, आउलं आहित्थं उप्पित्थं ॥ १७१ ।। वेसाहो मंथाणो, सीलुटुं चिब्भिडं च वालुंकं । कुंभो कुडो य कलसो, पिढरो ढमरो य कोलंबो ॥ १७२ ॥ कुडिलं वंकं भंगुरं, आएसो सासणं च निद्देसो। खिप्पं तुरिअं सिग्धं, छेआ पेरंत-अद्धता ।। १७३ ॥ दीहं दीहरं आययं, अहिउत्तो उज्जओ य उज्जुत्तो। कल्लो सत्थो य पडू, हढो य मड्डा बलामोडी ।। १७४ ॥ पउणं निरायं उज्जुयं, ओलइअं परिहिअं पिणद्धं च । अवरिल्लं उत्तरिज्जं, उअट्टी उच्चओ नीवी ॥ १७५ ॥ ૩૧૪ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy