________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जंतू सत्ता भूआ य, कोल्हुआ जंबुआ य गोमाऊ । उडवो तावसगेहं, गामहणं खेडयं पदं
॥ १५२॥ दुद्दोली दुव्वाली य, फुफमा कोउआ करीसग्गी। पत्थारी सत्थरओ, लेढुक्को लेडुओ लेडू
॥ १५३॥ वारिज्जयं विवाहो, तग्गयमण-तप्परा य तल्लिच्छा । तुप्पाई कोउआई, पईव-पच्चत्थिणो वामा
|| १५४॥ दलिअंदारुं कटुं, पत्थयणं संबलं च पाहिज्ज। भावो वत्थु पयत्थो, खुज्जं कुडिया कुडिल्लं च ॥ १५५ ॥ इंदमहो कोमारो, कोउअ-कुड्डाइं कोउहल्लम्मि । सुरही महु वसंतो, वासारत्तो य घणसमओ
॥ १५६॥ माया कवडं कइअवं, अहा दिणा वासरा दिआ दिअहा। तुहिणं हिमं तुसारं, घणनिवहो कालिआ महिआ ॥१५७ ॥ कुणवं सवं च मडयं, पेअवणं पिउवणं मसाणं च। इंगालो अंगारो, खायं तह खाइआ परिहा
॥ १५८ ॥ ओवाइअं नवसिअं, विग्घा पच्चूहं अंतराया य । वेयल्लं असामत्थं, सुहं आणंदो सुहेल्ली य
॥ १५९॥ उग्घाओ आरंभो, संखेवो संगहो समासो य । निच्चं निअयं सासयं, अव्वाहारो अणालवओ ___|| १६० ॥ वावडया अक्खणिआ, सण्णा गुत्तं च नामं अहिहाणं । अत्ती विअणा पीडा, संरंभो अमरिसो मण्णू मुल्लाई वेअणाई, पच्चग्गं अहिणवं च सज्जुक्कं । आवायो पमुहं उरो, हेला य अणायरो रीढा
॥ १६२॥ जाण करंबं तोत्तडि, अवरत्तयं अणुसयं च अणुतावं । कूरं चंडं ओअणं, ओणयं ओयत्तं ओमत्थं
॥ १६३॥
393
For Private And Personal Use Only