________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४४ ॥
अनेकान्ते च विद्यादौ, स्यान्निपातः शुभे क्वचित् । दर्शनादौ मणौ रत्नं भव्यः शस्ते, प्रसेत्स्यति परमात्मा जिने सिद्धे परमेष्ठ्यर्हदादिषु । सिद्धः सिद्धनिषद्यायामर्हसिद्धश्रियामपि अर्हत्सिद्धमितिद्वावप्यर्हत्सिद्धाभिधायिनौ । अर्हदादीनपि प्राहुः शरणोत्तममङ्गलान्
॥ ४५ ॥
॥४६॥
॥ २॥
॥
३
॥
महाकविश्रीधनपालविरचिता
॥ पाइअलच्छीनाममाला ॥ नमिऊण परमपुरिसं पुरिसुत्तमनाभिसंभवं देवं । वुच्छं पाइअलच्छि त्ति नाममालं निसामेह कमलासणो सयंभू पिआमहो चउमुहो य परमिट्ठी। थेरो विही विरिंचो पयावई कमलजोणी य दक्खायणी भवाणी सेलसुआ पव्वई उमा गोरी। अज्जा दुग्गा काली सिवा य कच्चायणी चंडी अक्को तरणी मित्तो मत्तंडो दिणमणी पयंगो य । अहिमयरो पच्चूहो दिअसयरो अंसुमाली य इंदू निसायरो ससहरो विहू गहवई रयणिनाहो । मयलंछणो हिमयरो रोहिणिरमणो ससी चंदो धूमद्धओ हुअवहो विहावसू पावओ सिही वण्ही । अणलो जलणो डहणो हुआसणो हव्ववाहो य मयरद्धओ अणंगो रइणाहो वम्महो कुसुमबाणो । कंदप्पो पंचसरो मयणो संकप्पजोणी य
॥
४
॥
॥६॥
300
For Private And Personal Use Only