________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
सोमश्चन्द्रोऽमृतं सोमः सोमो राजा युगादिभूः । सोमः प्रताननीभेदः सोमः पौलस्त्यदिक्पतिः
अजो विधिरजो विष्णुरजः शम्भुरजस्तमः । अजस्त्रैवार्षिको व्रीहिरजो रामपितामहः शुद्धेऽनुपहते वौ, ब्राह्मणे सचिवोत्तमे । आषाढेऽध्यात्मसंवित्तौ, ब्रह्मचर्ये शुचिर्मता अर्थोऽभिधेयरैवस्तु, प्रयोजननिवृत्तिषु । भावः पदार्थचेष्टात्म, सत्ताभिप्रायजन्मसु प्रायोभूमोपमार्तक्य, प्रभृत्यन्ननिवृत्तिषु । अन्तः पदार्थसामीप्यधर्मसत्त्वव्यतीतिषु अक्षो द्यूते विरूथाङ्गे, नयनादौ बिभीतके । सारः श्रेष्ठे बले वित्ते, केशे जलचरे स्थिरे वाचि वारि पशौ भूमौ दिशि लोम्नि पवौ दिवि । विशिखे दीधितौ दृष्टावेकादशसु गौर्मतः
चन्द्रे सूर्ये यमे विष्णौ, वासवे दर्दुरे हये । मृगेन्द्रे वानरे वायौ दशस्वपि हरिः स्मृतः पद्मे करिकरप्रान्ते, व्योम्नि खड्गफले गदे । वाद्यभाण्डमुखे तीर्थे, जले पुष्करमष्टसु शृङ्गारादौ कषायादौ घृतादौ च विषे जले । निर्यासे पारदे रागे वीर्येऽपि रस इष्यते तीर्थं प्रवचने पात्रे लब्धाम्नाये विदाम्बरे । पुण्यारण्ये जलोत्तारे, महासत्ये महामुनौ धातुः पञ्चसु लोहेषु, शरीरस्य रसादिषु । पृथिव्यादिचतुष्के च, स्वभावे प्रकृतावपि
૨૯૦
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
।। २५ ।।
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
॥ २९ ॥
॥ ३० ॥
॥ ३१ ॥