________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४॥
रत्नस्नानकषायमज्जनविधिम॑त्पञ्चगव्ये ततः सिद्धौषध्यथ मूलिका तदनु च स्पष्टाष्टवर्गद्वयम् । मुक्ताशुक्तिसुमुद्रया गुरुरथोत्थाय प्रतिष्ठोचितं मन्त्रैर्दैवतमाह्वायेद् दशदिशामीशांश्च पुष्पाञ्जलिः सव्वौषध्यथ सूरिहस्तकलनाद् हादोषरक्षोन्मृजा रक्षापुट्टलिका ततश्च तिलकं विज्ञप्तिकाथाञ्जलिः । अर्घोऽर्हत्यथ दिग्धवेषु कुसुमस्नानं ततः स्नाप(न)निका वासश्चन्दनकुङ्कुमे मुकुरदृक् तीर्थाम्बु कर्पूरवत् निक्षेप्यः कुसुमाञ्जलिर्जलघटस्नानं शतं साष्टकं मन्त्रावासितचन्दनेन वपुषो जैनस्य चालेपनम् । वामस्पृष्टकरेण वाससुमनो धूपः सुरभ्यम्बुजाअल्यस्मात्करलेपकङ्कणमथो पञ्चाङ्गसंस्पर्शनम् धूपश्च परमेष्ठी च जिनाबानं पुनस्ततः । उपविश्य निषद्यायां नन्द्यावर्त्तस्य पूजनम्
॥
७
॥
॥१॥
पू.आ.श्रीजिनेश्वरसूरिकृतः
। प्रतिष्ठाविधिः ॥ घोषाविज्ज अमारि रण्णो संघस्स तह य वाहरणं । विण्णाणियसंमाणं कुज्जा खित्तस्स सुद्धि च तह य दिसिपालठवणं तक्किरियंगाण संनिहाणं च । दुविहसुई पोसहिओ देईए ठविज्ज जिणबिंबं नवरं सुमुहुत्तम्मी पुव्वुत्तरदिसिमुहं सउणपुव्वं । वज्जंतेसु चउन्विहमंगलतूरेसु पउरेसु
॥ २ ॥
॥३॥
૨૧
For Private And Personal Use Only