________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
१
॥
॥ प्रतिमार्थं काष्ठपाषाणपरीक्षा ॥ निर्मलेनारनालेन विष्टा श्रीफले न वा। विलिप्तेऽश्मनी काष्ठे वा प्रकटं मङ्गलं भवेत् मधुभस्म गुण व्योम - कपोतसदृशप्रभैः । माजिष्टैररुणैः प्रीतिः कपिलैः शामलैरपि
॥ २॥ चित्रैश्च मण्डलैरेभिरन्तज़ैया यथा क्रमम् । खद्योतो वालुकारक्तभेकाम्बुगृहगोधिका
॥३॥
॥१॥
पू.आ.श्रीचन्द्रप्रभसूरिकृतम्
॥ प्रतिष्ठासंग्रहकाव्यम् ॥ भूतानां बलिदानमग्रिमजिनस्नानं तदने स्वयं चैत्यानामथ वन्दनं स्तुतिगणः स्तोत्रं करे मुद्रिका । स्वस्य स्नात्रकृतां च शुद्धसकली सम्यक् शुचिप्रक्रिया धूपाम्भ:सहितोऽभिमन्त्रितबलिः पश्चाच्च पुष्पाञ्जलिः मुद्रा मध्याङ्गुलीभ्यामतिकुपितदृशा वामहस्ताम्भसोचैबिम्बस्याच्छोटनं सत्सतिलककुसुमं मुद्गरश्चाक्षपात्रम् । मुद्राभिर्वज्रताादिभिस्थ कवचं जैनबिम्बस्य सम्यग् दिग्बन्धः सप्तधान्यं जिनवपुरुपरि क्षिप्यते तत्क्षणं च कुम्भानामभिमन्त्रणं जिनपतेः सन्मुद्रया मन्त्र्यते नीरं गन्धमहौषधी मलयजं पुष्पाणि धूपस्ततः । अगुल्यामथ पञ्चरत्नरचना स्नानं ततः काञ्चनं पुष्पारोपणधूपदानमसकृत् स्नात्रेषु तेष्वन्तरा
॥२
॥
।। ३॥
૨૦
For Private And Personal Use Only