________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
३
॥
॥
४
॥
अमरचन्द्रकविविरचिता
॥ एकाक्षरनाममालिका ॥ विश्वाभिधानकोशानि प्रविलोक्य प्रभाष्यते । अमरेण कवीन्द्रेणैकाक्षरनाममालिका अः कृष्णः आः स्वयम्भूरि काम ई: श्रीरुरीश्वरः । ऊ रक्षणमृ ऋ ज्ञेये देव-दानवमातरौ
॥ २ ॥ लुर्देवसूलाराही भवेदेर्विष्णुरैः शिवः । ओर्वेधा औरनन्तः स्यादं ब्रह्म परमः शिवः को ब्रह्मा-5ऽत्म-प्रकाशा-ऽर्क-केकि-वायु-यमा-ऽग्निषु । कं शीर्षेऽप्सु सुखे कुस्तु भूमौ शब्दे च किं पुनः स्यात् क्षेप-निन्दयोः प्रश्ने वितर्के च खमिन्द्रिये । स्वर्गे व्योम्नि नृपे शून्ये सुखे संविदि खो रवौ गस्तु गातरि गन्धर्वे गं गीते गौविनायके । स्वर्गे दिशि पशौ रश्मौ वजे भूमाविषौ गिरि
॥६॥ जलेऽक्षिण घस्तु घण्टीशे घा किङ्किण्यां वधे ध्वनौ । ङस्तु भैरव-विषयेच्छयोश्चश्चन्द्र-चौरयोः छ: सूर्ये छेदके छं तु निर्मले जस्तु जेतरि । विगते जूनभोवाचि पिशाच्यां जवनेऽपि च झो नष्टे चारुवायौ जो गायने घर्घरध्वनौ । टं पृथिव्यां करङ्के च टो ध्वनौ ठो महेश्वरे
॥९॥ शून्ये बृहद्धनौ चन्द्रमण्डले ड: शिवे ध्वनौ । जापे ढो निर्गुणे शब्दे ढक्कायां णस्तु निष्फले
॥१०॥ ज्ञाने तस्तस्कर-कोडपुच्छयोस्ता पुनः श्रियाम् । थो भीत्राणे महीधे दं पन्त्यां दा दातृ-दानयोः
॥७
॥
॥
८
॥
२७७
For Private And Personal Use Only