________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २१ ॥
॥ २२॥
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
॥ २६॥
सधर्मचारिणी चापि स्नुषायां तु वधूट्यपि । प्रेमवत्यपि कान्तायां पाणिग्राहो विवोढरि परिणेतोपयन्ता च यौतके दाय इत्यपि। दिधीषूदिधिषूर्जीवत्पत्नी जीवत्पतिः समे तुल्ये अवीरानिर्वीरे श्रवणाश्रमणे तथा । रण्डापि विधवा पुष्पवती स्यात्पुष्पितापि च पुष्पे कुसुममप्युक्तं पशुधर्मोऽपि मोहने । सहोदरे सगर्भोऽपि स्यादग्रजवदग्रिमः शण्ठः शण्डः पण्डुरपि क्लीबो माता जनित्र्यपि । चिहुरा अपि केशाः स्युः कर्णः शब्दग्रहोऽपि च नेत्रं विलोचनमपि सृक्किणी सृक्कणी अपि। दाढिका द्राढिकापि स्यात्कपोणिस्तु कफोणिवत् कूपरे कुर्पर: सिंहतले संहतलोऽपि च । चलुकोऽपि चलौ मुष्के स्यादाण्ड: पेलकोऽपि च पत्पादङ्घ्रिश्च चरणे कीकसं हड्डमित्यपि । कपालं शकलमपि पृष्ठास्थनि कशारुका मज्जायामस्थितेजोऽपि नाडीषु नाडिनाटिके । शिवाणकोऽपि शिवाणः स्तृणीका स्तुणिकापि च शान्तः षान्तश्च विझूथेऽशुचि वेशोऽपि वेषवत् । उत्सादनोच्छादने च प्लवप्लावौ तथा समौ वंशकं कृमिजग्धं चागरौ स्यादथ वाल्हिकम् । संकोचं पिशुनं वर्ण्यमसृक्संज्ञं च कुङ्कुमे जापके कालानुसार्यं यावनोऽपि च सिल्हके। मकुटोऽपि च कोटीरे चित्रकं च विशेषके
॥ २७॥
॥ २८ ॥
॥ २९ ॥
॥ ३०॥
॥ ३१ ॥
॥ ३२ ॥
૨૪
For Private And Personal Use Only