________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उखः स्थालं स्थालि: स्थाली कुण्डकुण्डी च कुण्डिवत् । कुण्डी कुम्भिः कुम्भी घटे घटी कुटोऽस्त्रियां कुङ: ॥६०॥ कलसः कलश: कुम्भस्त्रिष्वङ्गारकपात्रिका । हसन्तिका हसन्ती च हसनी चाम्बरीषवत्
।। ६१॥ अम्बारीषं, पिष्टपाकभृत्पृचीषमृजीषवत् । दयां खजा खजाका च खजका खजिकापि च ॥६२ ॥ दारुहस्तके तु-तर्दूस्त(रपि गलन्तिका। आडूरालूभवेदालुः कर्करीका च कर्करी
॥ ६३ ॥ करकोऽस्त्री लोहकर्णवत्पात्रे कटहः स्मृतः । कटाहः कर्परस्तद्वत् खर्परस्त्रितयं त्रिषु
॥६४॥ अलिञ्जरे तु मणिको मणिर्गर्गर्या मन्थनिः । मन्थनी कलशी तद्वत् कलशिः, क्षुब्धके मथ:
॥६५॥ मथिर्मन्थान-मन्थको मथापो मन्थ एव च । मन्था विशाख-वैशाखौ खजकी खजका खजा ।। ६६॥ खजश्च खजको, मन्थविष्कम्भे कुटरस्तथा । कुटकः शालाजिरे तु दन्त्यतालव्यपूर्वगः
।। ६७॥ सरावो ना दृतिस्तत्र खल्लं खलश्च भाण्डिभित् । ध्रुवका धूवकाऽमत्रे पात्रं पात्री च पात्रकाः तद्विशालं स्थालं स्थाली, शैले तु धर-भूधरौ । भूध्रोऽद्रिश्च शद्रि-सद्री शिखी स्याच्छैखरोपि च ॥ ६९ ॥ क्रौञ्चे कुङ्तथा कौञ्जोऽपि, विन्ध्ये मेकल-मेखलौ ! उज्जयन्ते रैवतको रैवतश्चक्रवालवत् चक्रवाडो लोकालोकाचले, मेरू: सुमेरूवत् । स्वर्णाद्रावथ कन्दयाँ कन्दरा कन्दरं दरिः
।। ७१ ।।
॥६८॥
|॥ ७० ॥
૨૨૩
For Private And Personal Use Only