________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३७॥
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥
॥४१॥
निकाय्य-निकायौ स्यातां स्यादागारमगारवत् । चतु:शाले चातुःसाली जवनं यवनं समः यमनं चोपका-वदुपकार्योपकारिका । प्रसादनः प्रसादोऽपि देव-भूपगृहे समौ मठस्त्रिष्वावसथ्यश्चावसथः स्तूप-तूपकौ । आयतनविशेषेऽथो मृतचैत्ये तु चैत्रवत् चित्यं च, हविगैहे तु होत्रं होत्रीयवस्मृता। आथर्वणे शान्तिगृहं शान्तीगृहं, तृणालये कुटी कुटि-कुडी तुल्ये, सूतका सूतिका परम् । गृहं त्वरिष्टे, कारूणां कर्मशालाऽनुवासनम् अन्वासनमावेशनं, भिल्लसद्मनि पक्वणः । द्विककारोऽस्त्रियां, हट्टेऽट्टोऽस्त्रियां विपणिः स्त्रियाम् विपणी चाऽऽपणो, वेश्याश्रये वेशः सवेषकः । भित्तौ स्याद्भित्तिका कुड्य-कुट्ये अत्र तृतीयको तृतीयतुर्यवर्गस्थो, कुड्येऽन्तर्निहितास्थनि । एडुकैडूके औडूपं, वितर्दो वेदि-वेदिके प्राङ्गणा-ऽङ्गणे त्वजिरेऽङ्गनं स्याद्वलजे पुनः । द्वा:स्त्री द्वारं च बारोपि, परिघेऽर्गलमर्गला अर्गलो तथा वर्गल्यर्गलिका, द्वारयन्त्रके। ताडकं तालकं चास्योद्घाटयन्त्रे तु तालिका प्रतिताल्यपि, कपाट्यां कपाटं च कपाटकः । कवाटः कवाटी तुल्यौ कुवाटोऽररऽऽररी अररी, स्तम्भाद्यध:स्थदारौ प्रोक्ते शिली-शिले । गोपानसिर्गोपानसी वक्रे वलभिच्छादने
॥ ४२ ॥
॥ ४३ ॥
॥४४॥
॥ ४५ ॥
॥ ४६॥
॥४७॥
૨૨૧
For Private And Personal Use Only