________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३२१ ॥
॥ ३२२॥
॥ ३२३॥
॥ ३२४ ॥
॥ ३२५॥
॥ ३२६ ॥
सत्यङ्कारः सत्याकृतिः संख्येये तु गणेयवत् । गण्यं, पोते प्रवहणं वहनं वहितं तथा वहितं वाहित्थमपि, पोतवाहे नियामकः । निर्यामोऽपि च बेडायां स्तरणिस्तरणी तरिः तरी स्तरी च काष्ठाम्बुवाहिन्यां द्रुणिवद् द्रुणीः । द्रोणिोणी च नौदण्डे क्षेपणिः क्षेपणीयुता काष्ठकुद्दालेऽभिरभ्री, प्लवे स्यादुडुवो डुवः । उडूप उडुपस्तरपण्ये तु तर आतरः आतार आतारुरपि, वृद्ध्याजीवे तु वाधुषिः । वार्धषिक ऋणे धारोऽस्त्र्युद्धारे प्रतिभूः पुनः लग्नको लग्नः, षोडशमात्रैः करिष-कार्षकौ । तुला विंशत्या तु भारो भरश्च शकटीनवत् शाकटोऽपि शलाटश्च शरारोऽपि तुरीयके। प्रस्थभागे कुटप: स्यात् कुडवः कुलवोऽपि च द्रोणैः षोडशभिः खारी खारी मानभिदि स्मृता। काकनी काकिणी, क्रोशद्वये गव्यूतिरुच्यते गव्यागव्यूते, गोमति, गवीश्वर-गवेश्वरौ । गोम्याभीरे तु गोपाल-गोपौ स्यातां, कुटुम्बिनि कार्षक: कर्षकस्तद्वत् कृषक: कृषिकोऽपि, च। क्षेत्राजीवो भवेत् क्षेत्री सीरे हालो हलं हलः लाङ्गलदण्डे ईषेशे, प्रोक्ता लागलपद्धतौ। शीता तालव्य-त्यादिर्नदीभेदेऽपि लाङ्गले निरीषे तु कुट-कूटौ कुटकं, कुशिके पुनः । कृशिकश्च फलं फाल: कुद्दालश्च कुदालवत्
॥ ३२७ ॥
॥ ३२८ ॥
|| ३२९ ॥
॥ ३३० ॥
|:३३१ ॥
|| ३३२ ॥
૨૧૫
For Private And Personal Use Only