________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५७॥
॥५८॥
॥ ५९॥
॥६०॥
॥६१ ॥
।। ६२॥
धनकोऽथ कोलके स्याद् मरीचं मरिचं तथा। ऊषणं ह्युषणं विश्वा शुण्ठी शुण्ठिश्च, पिप्पली उषणा स्यादूषणापि, कृष्णा च कृष्णतण्डुला । गजपिप्पल्या वशिरो वसिरः, सर्वग्रन्थके ग्रन्थकं शिरोऽनादन्तः क्ली सान्तं चटकाशिरः । व्योषे त्रेः कटु-कटुके, अजाजी जीर-जीरको जीरणो जरणः कण: जीरकः कृष्णजीरके। सुषवी दन्त्य-मूर्धन्य-तालव्यान्तर्गता पृथुः पृथ्वी उत्कुञ्चिका चोपकुञ्चिकाप्यथ हिङ्गुनि । वाल्हीकं वाल्हिकं, जग्धौ खादनं खदनं घसिः निघसोऽपि विष्वाणाऽवष्वाणौ जमन-जेगने । ग्रासे गुडेरक-गुडौ गुडेरोऽपि गडोलयुक् गण्डोलः कवलोपेतः कवकः, सुहिते पुनः । आघाता-ऽऽघ्राणको, भुक्तत्यक्ते फेला च फेलियुक् मांसाशिनि शाष्वलः स्याच्छौष्कलः शाष्कलिस्तथा । मौष्कुलिौष्कुलो, लिप्सौ लोलुपो लोलुभोऽपि च लोलोऽपि गर्धनो गृध्नु-गृध्नौ चेहेह ईहने । कामश्च कामना, धृष्टौ धृष्णुः स्याद् धृष्णजा सह शुभंयुः शुभसंयुक्ते शुभंयचाप्यहंकृति। अहंयोऽहंयुसंयुक्तः, कामुके कामि-कामिनौ कामनः कमनः कम्रः कमर: कमितापि च । कामयिताऽभिक-भीकावन्तर्दुविपरो मनाः विचेतस्यभिशस्ते तु स्यादक्षारित-क्षारितौ । तिरस्कारे परीभावः परापर्यभितो भवः
॥ ६३ ।।
॥६४।।
॥६५॥
॥६६॥
।। ६७॥
॥ ६८ ॥
१८3
For Private And Personal Use Only