________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
याञ्चैषणाऽध्येषणापि भवितरि भविष्णुयुक् । भूष्णुर्भविष्यति भवी भाव्यथो स्यात् प्रसारिणि विसारी च विसृमरो विसृत्वरयुतो मतः । लज्जाशीले तु लज्जालुर्लज्जूः स्यात्, क्षमिता क्षमी क्षन्ता सहिष्णुः सहने, ईर्ष्यालुः कुहने स्मृतः । ईर्ष्याश्च, कोधने कोधी, बुभुक्षायां तु रोचकः रुचिः क्षुधा -- क्षुधौ, तृष्णक् तृषिते तृष्णकोऽपि च । क्षुदसहे क्षुधारुः स्यात् क्षुधालुः, शीतकाऽसहे शीतारुश्च सशीतालुः, पिपासायां तृषा तृषौ । तृष्णा - तर्षौ च, लिप्सायां त्रयोऽन्त्या अपि, भक्षके आशितश्चाशिरो, भक्ते कुरुः कूरं च दग्धिका । भिस्साटा भिस्सटा भिस्सा, दधिसर्वरसाग्रके दधिमण्डं मण्डमपि, भक्तमण्डे तु प्रासवः । निप्रात् स्रावश्च श्राणायां विलेपी च विलेपिका विलेपनी विलेप्याऽपि क्वाथिका क्वथिकाऽपि च । तरलं तरला, सूपे सूदोऽप्यथ तिलान्नके कृसर - त्रिसरौ पुंस्त्री, पिष्टके पूप-पूपकौ । पूपिकायां पौलि - पौल्यौ पूलिका पोलिकापि च पूपली चेषत्पक्वे त्वभ्यूषाऽभ्योषाऽभ्युषास्त्रयः । निष्ठानोऽस्त्री तेमने स्यात्, सठः पत्रफलादिके शाकं साकं हरितके, करम्भो दधिसत्तुषु । कम्बोsपि घार्तिके तु पूरः स्याद् घृत- पिष्टतः घृतवरोऽवसेकि वटको वटसंयुतः । स्नेहभृष्टतण्डुलेषु भरुजी भरुजापि च
૧૯૧
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
॥ ३७ ॥
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥