________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
।। २७॥
।। २८ ॥
।। २९॥
शौरिर्विश्वेश्वरो राहु-वलिवैरी हलायुधे । हली वल: सीरशयो लक्ष्म्यां वारीशसूर्वला या सा सरोरुहावासा श्री: शरीरेश्वरी हरेः । कामे श्रेयोऽसुहृत् श्रीसूः संवरारिश्च तत्सुते उषेशो गरुडे शौरिवाहो वि-वयईश्वरः । अहिवैरी दानवे स्यात् सुरारि-रसुरो गिरि वाग् वचने च व्याहारो नामन्याऽऽह्वाऽऽह्वयौ स्मृतौ ।' आकारणे हवो ग्राम्येऽश्लीलं मङ्गलशंसने आशी: प्रशंसने शंसा विवादे व्यवहारवाक् । कीर्ती यशोऽथ स्वीकारे चाऽऽश्रवो नर्त्तने भवेत् लास्यं वंशादिके ज्ञेयं शुषिरं हसने हसः । हासो हास्यं च कोपे रुट रुषा रोषोऽक्षिवारिणि असमस्नु च लज्जायां हीनिद्रायां च संलयः । संवेशो हृत्प्रसत्तौ च हर्षोऽन्यगुणदूषणे असूया तर्क ऊहः स्यात् शक्तौ वीर्यं क्लमे भवेत् । आयासोऽपि च तन्द्रायामालस्यं मानवे तु विट डिम्भे बाल: शिशुः शावः शिशुत्वे बाल्य शैशवे । नटे शैलालि-शैलूषौ जरायां विस्रसा मृते यशः शेषो वधे हिंसा जडे बालश्च बालिशः । आशंसितरि चाशंसुर्दरिद्रोऽस्वोऽवसुः क्रुधि(अक्षान्तौ) ईर्ष्या रोषण इर्ष्यालुः स्यादसौम्यस्वरेऽस्वरम् । मन्दे अलस आलस्य इभ्ये च श्लील ईश्वरः प्रभावीश्वर ईशः स्यादों मूके तु लोहलः । हिंने शरारुः सुभटे शूरो वीरोऽथ दक्षिणे
॥ ३० ॥
|| ३१॥
॥ ३२॥
॥ ३३ ॥
॥ ३४॥
॥ ३५ ॥
१६,
For Private And Personal Use Only