________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुरभाविष्य आषाढे वाहा ( द ) वसर - वर्षिकौ ।
क्षये विलय - संहारौ खे विहायो वियत् तथा । वायु- स्वर्वासि वार्वाहाश्रयो मेघे तु संवरात् वार्वारिसलिलेभ्यश्च वाहः स्याद् वेगवर्षिणि । आसारो वर्षणे वर्षं दिश्याशा - हरितौ स्मृते । इन्द्रे सुरेश्वरः स्वाराड् हर्यश्वो वासवो वृषा । वार्वाहवाहः शैलारिर्बलहा हरिरिष्यते देववृक्षे साल - रसारुहौ स्व: सुरपूर्वकौ । कुलिशे च स्वरुर्देव्यां सुर-स्वरबलादयः गीर्वाणगायनो हाहा हूहूः पण्याङ्गनासु च । स्व:- सुरादिपरा वेश्या उर्वश्याद्या यमे हरिः लुलायवाह: सूरसूः वरुणे सलिलेश्वरः । वारीश्वराऽऽ - श्रयश्चापि कुबेरे स्वेश्वरो विलः ऐल ईशवयस्यश्चे हावसुर्द्रविणे वसु । स्वं राः सारं विरूपाक्षे शैलवासी-श- -शायिनः शर्वो वार्वाहवाहञ्चाऽऽशावासा ईश ईश्वरः । शूली लुलायवाहारिः स्याद् विहाय : शिरोरुहः असुरारिः शिवेशश्च संवरारिहरो हः । शिवो हीर उमायां च सिंहावासा शिवेश्वरा
आर्या सौरिस्वसा स्कन्दे शिवा-शरा- ऽऽ श्रयाशसूः । बर्हिवाहो विधौ हंसवाहो विश्वात् सृडीश्वरौ
वसुश्रवाः सारससूर्विष्णौ वारिशयो हरिः । वारीशशायी श्रीशोऽहिवैरिवाहः सुरारिहा ।
૧૫
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
1182 11
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥