________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८४ ॥
॥ ८५ ॥
||८६ ॥
॥ ८७ ॥
॥ ८८ ॥
॥ ८९॥
जह कंचणोवलाणं, अणाइसंजोगसंजुयाणं पि । पबलबहलप्पओगा, अच्चंत होइ हु विओगो तह जियकम्माणं पि हु, वरसुक्कज्झाणहुयवहवसेण । जो अच्चंतविओगो, सो मुक्खो नवविहो सो उ संतपयपरूवणया, दव्वपमाणं च खित्त फुसणा य । कालो य अंतरं भाग, भाव अप्पाबहुं चेव संतं सुद्धपयत्ता, विज्जंतं खकुसुमं व न असंतं । मुक्खत्ति पयं तस्स उ, परूवणा मग्गणाईहिं नरगइपणिदितसभव्व-सण्णिअहक्खायखइयसंमत्ते । मुक्खोणहारकेवल-दसणनाणे न सेसेसु दव्वपमाणे सिद्धाण, जीवदव्वाणि हुंतणंताणि । लोगस्स असंखंसे, एगो सव्वे वि खित्तम्मी फुसणा अहिया कालो, इगसिद्धमविक्ख साइओणंतो। पडिवायाभावाओ, सिद्धाणं अंतरं नत्थि सव्वजियाणमणंते, भागे ते तेसि दंसणं नाणं । खइए भावे परिणा-मिये च पुण होइ जीवत्तं थोवा नपुंससिद्धा, थीनरसिद्धा कमेण संखगुणा । इय मुक्खतत्तमेयं-संखेवेणं समक्खायं आहारे आधेओ-वयारओ इत्थ मुक्खसद्देण । वच्चंति फुडं सिद्धा, ते पुण पण्णरसविहा एवं जिणसिद्ध अजिणसिद्धा, तित्थसिद्धा अतित्थसिद्धा य। तित्थम्मी वट्टमाणे, जे सिद्धा तित्थसिद्धा ते तित्थे अणवट्ठाणे, जाइसरणाइणा मुणियतत्ता। जे सिद्धपयं पत्ता, अतित्थसिद्धा उ ते नेया
।। ९० ॥
॥ ९१ ॥
।। ९२ ।।
॥ ९३॥
॥ ९४ ॥
।। ९५ ॥
૧૩૮
For Private And Personal Use Only