________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सावणमासे बहुल,-प्पडिवयाए तह अभीइ-नक्खत्ते । संवच्छरपारंभो, एसो भणिओ जिणवरेहिं ॥१९५ ॥ जइ एवं च गणिज्जइ, आसाढी-पुण्णिमाइ-ता वरिसो। भद्दवय-सुद्ध पंचमिदिणम्मि एसो कहं हुज्जा ॥१९६ ।। बीए पक्खम्मि तहा, मासट्ठाणे कहं चउम्मासो । अट्ठसु मासेसु पुणो, दुवालसेसु य विरुद्ध सच्चे (व्वे) य।। १९७ ।। एवं सोऊण सुयं, दिणाण गणणाइ-पव्व-करणिज्जं । नहु संभवइ वयंतिह, गीयत्था तं चिय पमाणं ॥१९८ ॥ चंदपण्णत्ति सुत्ते, सूरियपण्णत्ति नामुवंगम्मि। उदयतिहीय पमाणं, विवाहपण्णत्ति अंगम्मि ॥१९९ ॥ अप्पतमेण तमेणं, उज्जल पडिवाय वुच्चइ कसिणा। अप्पुज्जोएणं चिय, कसिणं पि सियंति भासंति ॥ २००॥ एवं उदयतिही वि य नायव्वा कसिण उज्जल तिहिव्व। आवस्सय वेलाए, तिहिगहणं कत्थ वि न दिटुं ॥२०१॥ पुणरवि जइ गीयत्था, दावंति य अक्खराणि एयाणि । ता ताणि मे पमाणं, तत्तं तु त एव जाणंति
॥ २०२ ॥ आवस्सय वेलाए, पव्वतिही हुज्ज तीइ पडिक्कमणं । तं पुव्वण्णे जायं, अवरण्णे वावि चिंतेह
॥ २०३॥ अवरण्णे तं जुत्तं, नो पुव्वण्णे तहावि सुतुत्तं । सेयं वा कसिणं वा, तं तं सव्वं मह पमाणं
॥ २०४ ॥ पढमं चिय होइ दिणं, तस्स य रयणित्ति तयणुगा । पच्छा जंबूसूरिय,-चंदपण्णत्तीसु य इमं भणियं ॥ २०५॥ तम्हा दिणावसाणे, पडिक्कमणं जुत्तमेव इय मग्गो। तम्हा पवयण भणियाइ, उदयतिहीए अभिरमेज्जा ॥२०६॥
૧૧૮
For Private And Personal Use Only