________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१३५ ॥
॥ १३६ ।।
॥१३७ ।।
॥ १३८ ।
।। १३९ ॥
।। १४० ॥
इरियं पडिक्कमित्ता तप्पच्छा वंदिऊण आयरियं । दाउं दुखमासमणे संदिसणं वायणं कुज्जा उवविसिऊणुकुडुओ रयहरणेणं च अहव पुत्तीए । देहं च पमज्जित्ता सीसाईपायपज्जतं उक्कुडुअठिएणं चिय, संथारं अक्कमित्तु पाएणं । वामेणं उवइट्ठो, गुरुणा य विही मुणेयव्वा लद्धं अलद्धपुव्वं, जिणवयणं सुभासिय अमियभूयं । गहिउ सुग्गइमग्गो, नाहं मरणस्स बीहेमि एयं सच्चुवएसं, जिणदिटुं सद्दहामि तिविहेणं । तसथावरखेमकरं, पारं निव्वाणमग्गस्स एवं तुयट्टमाणो, जागरमाणो य धम्म जागरियं । सम्मं जिणोवएसं, जयं सए सद्दहंतो त्ति उवउत्तो बियकम्मो, – दयेण निद्दानिमीलयत्थो य । अप्पं पमायछलियं, नाऊण विचिंतए एवं जे बुद्धा उवउत्ता, केवलजुत्ता सुबुद्धजागरियं । जग्गंति जिणवरिंदा, धण्णा तेहं पणिवयामि होऊण चउदसपुव्वी, निद्दादोसेण बहुभवं भमिओ। अकहिंसु भवणभाणू, परिसाए पुव्वनियचरियं दिणचिंतयत्थ करणी, निद्दा थीणद्धिया भवे जस्स । गच्छइ स दुग्गइमहो, निद्दपमाओ महासत्तू करिवर दंतुक्खणणं कयं च निद्दप्पमायदोसेणं । मुणिणा सुव्वइ एसो, दिटुंतो बहुसु सत्थेसु एएण कारणेणं, निद्दा नहु होइ जिणुवएसेणं । तीए च्चिय परिहरणं, विहीए भणियं जिणंदेहि
॥१४१ ॥
॥ १४२ ॥
॥१४३ ॥
॥ १४४ ।।
॥ १४५ ॥
॥ १४६ ॥
૧૧૩
For Private And Personal Use Only