________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अह आगयम्मि तइए, जामे तइयाइ पोरिसीए य । टाणंगम्मि निदिटुं, कुणंति ते धम्मजागरियं
|| १११ ॥ चउसु पि उत्तरगुणे, निद्दामुखं ति तइयभागम्मि । उत्तरअज्झयणम्मि य, भणियमिणं साहुकरणिज्जं ॥११२ ॥ निद्दामुक्खस्सत्थं, निद्दावक्खाणिऊण वित्तीए। मुत्तूण पढमजाम, करणिज्जं, पणत्थ सा भणिया ॥११३॥ जं सुत्तम्मिय भणियं, तस्सत्थं चेव जत्थ वा म(स) रइ। वित्तिकरो तं वित्ति, सव्वे वि तह त्ति मण्णंति ॥११४ ॥ पुव्वावरविवरीयं, सुत्तं न हु होइ किपि कइयावि। एएण कारणेणं, निद्दाकरणम्मि न तत्थ विही ॥११५॥ उत्तरगुणो य भणिओ, निद्दामुक्खो य धम्मजागरिया । तिण्णं पि सुयपयाणं, अत्थो निद्दा न संभवइ ॥११६ ॥ तइयाइ निद्दमुक्खं, जह तह निइंति इत्थ हुज्ज पयं । ता कोवि न संदेहो, मुक्खत्ति पयम्मि भयणा य ॥११७॥ मुक्कलकरणं परिवज्जं च, अण्णे बहूय मुक्खत्था । सुत्तम्मिय वित्तीए, सूईज्जंतीह जुत्तीहिं
॥ ११८ ॥ एगस्स वि सद्दस्स य, बहवो अत्था य संभवंतीह । समयोचियमेवत्थं, समयविऊ संपउंजंति
॥ ११९ ॥ निदं च अकुव्वंता, राईए पोरिसीए तइयाए । सिढिलायारत्ति जणे, मुणिणो केण वि न भण्णंति ॥१२० ।। अण्णं च सुत्तपोरिसिभणियं, किच्चं च जे न कुव्वंति । ते भण्णंति पमाइ, सिढिलायार ति लोए वि
॥१२१ ॥ जिणवर उवएस विही, निदाए नत्थि अकरणे तीसे। ता नहु दोसोऽनत्थ वि सुयम्मि निद्दाइ पडिसेहो ॥१२२ ।।
૧૧૧
For Private And Personal Use Only