________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ७७ ॥
॥ ७८ ॥
॥ ८०।
वंदित्तु विणयपुव्वं, पच्छा साहू कुणंति सज्झायं । बाहिरमंगपविटुं, कालियमुक्कालियं वावि
॥ ७५ ॥ घडिया दुगेण ऊणा, पोरिसी जाव ताव काऊणं, सज्झायं गुरुपुरओ, पडिक्कमित्ता तओ पच्छा ॥ ७६ ॥ कालं पडिक्कमित्ता, कुणंति पडिलेहणं विणयपुव्वं । पुत्तिदेहं पाउं, च्छणं च तत्तो रयहरणं दुत्थोभवंदणेहिं, अंगप्पडिलेहणं तओ कुज्जा । तत्थ य तणुसंबद्धं, पडिलेहित्ता पमज्जंति दाउं च खमासमणं, वसही पमज्जणं तओ कुज्जा । पाभाइएण विहिणा, जावय इरियापडिक्कमणं
॥ ७९ ॥ दाऊण छोभवंदण, मेगंति भणंति इच्छ कारेणं । संदिसह मज्झ भयवं, पडिलेहणयं पडिलेहेमि ठवणायरियस्स तओ, विणयं कुज्जा पमज्जणा पमुहं । पंचनमुक्कारेणं, ठावित्ता तं जहाट्ठाणे गुरुणो ठवणायरिउ, गुरू य सेसाण जाण सो चेव। तस्स य पुरओ सव्वं, पमाणमाहू अणुट्ठाणं तत्तो पच्चक्खाणं, करंति दाऊण बारसावत्तं । वंदणयं सुयभणियं, नाऊण विहिं सुगुरुवयणा ॥ ८३॥ उग्गहमज्झे चिट्ठइ, गुरुपयफासं विणावि उद्धठिउ। जो साहू तस्स भवे, गुरूण आसायणा नूणं भणियाय वित्थरेणं, तित्तीसं ताऊ मूलसुत्तम्मि । दस पुव्व सुय क्खंधे, अण्णत्थ वि नाम पत्तेणं ॥ ८५ ॥ आवस्सयम्मि तइए, अज्झयणम्मि य पुणो तहा चउत्थम्मि। अंगग्मि तइय तुरिए, दसमम्मि समासओ एवं
॥ ८६ ।।
।। ८१ ॥
॥८२ ॥
॥ ८४ ॥
૧૦૮
For Private And Personal Use Only