________________
पन्ननन्दि-पञ्चविंशतिः
[833 : १७-३यसद्धर्मविधिप्रवर्धनकर तत्सुप्रभातं परं
मन्ये ऽहत्परमेष्ठिनो निरुपमं संसारसंतापहृत् ॥ ३॥ 834) सानन्दं सुरसुन्दरीभिरभितः शर्यदा गीयते ।
प्रातः प्रातरधीश्वरं यदतुलं वैतालिकैः पठ्यते । यश्चाश्रावि नभश्चरैश्च फणिभिः कन्याजनागायत
स्तद्वन्दे जिनसुप्रभातमखिलत्रैलोक्यहर्षप्रदम् ॥ ४॥ 835) उद्दयोते सति यत्र नश्यति तरां लोके ऽघचौरो ऽचिरं
दोषेशो ऽन्तरतीव यत्र मलिनो मन्दप्रभो जायते । यत्रानीतितमस्ततेर्विघटनाजाता दिशो निर्मला
वन्धं नन्दतु शाश्वतं जिनपतेस्तत्सुप्रभातं परम् ॥५॥ संसारसंतापहृत् संसारातापनाशनम् । यत्र सुप्रभाते । एकान्त-उद्धतवादिकौशिकशतैः एकान्तमिथ्यात्ववादिकौशिकसहस्त्रैः । भयात् । आकुलैः व्याकुलैः । नष्टं जातम् । यत्र सुप्रभाते विशुद्धखेचरनुतिव्याहारकोलाहलं जातं खेचरस्तुतिवचनैः कोलाहलं जातम् ॥३॥ तजिनसुप्रभातमहं वन्दे । किंलक्षणं सुप्रभातम् । अखिलत्रैलोक्यहर्षप्रदम् । यत्प्रातः सुरसुन्दरीभिः । साधम् । शः इन्द्रः । अभितः समन्तात् । सानन्दं यथा स्यात्तथा आगीयते । यत् प्रातः । अधीश्वरं खामिनम् उद्दिश्य । अतुलं यथा स्यात्तथा । वैतालिकैः बन्दिजनेः पठ्यते । च पुनः । यत्प्रातः । नभश्चरः विद्याधरैः पक्षिभिः' । फणिभिः धरणे श्रुतम् । यत्प्रातः कन्याजनात् नागकन्याजनात् गायतः। त्रिलोकनिवासिजनैः श्रुतम् ॥ ४॥ जिनपतेः श्रीसर्वज्ञस्य । तत्सुप्रभातं नन्दतु । किंलक्षणं सुप्रभातम् । वन्द्यम् । शाश्वतम् । परं प्रकृष्टम् । यत्र सुप्रभाते उद्दयोते सति । लोके लोकविषये । अघचौरः पापचौरः। तराम अतिशयेन । नश्यति विलीयते । यत्र सुप्रभाते । दोषेशः मोहः । मन्दप्रभः जायते । चन्द्रश्च मन्दप्रभः जायते । किंलक्षणो मोहश्चन्द्रश्च । अन्तः मध्ये । अतीवमलिनः । यत्र सुप्रभाते। अनीतितमस्ततेः दुर्णयतमःसमूहस्यै विघटनात्
व्याकुल होकर नष्ट हो चुके हैं, जो आकाशगामी विद्याधरों एवं देवोंके द्वारा की जानेवाली विशुद्ध स्तुतिके शब्दसे शब्दायमान है, जो समीचीन धर्मविधिको बढ़ानेवाला है, उपमासे रहित अर्थात् अनुपम है, तथा संसारके सन्तापको नष्ट करनेवाला है, ऐसे उस अरहंत परमेष्ठीके सुप्रभातको ही मैं उत्कृष्ट सुप्रभात मानता हूँ ॥३॥ इन्द्रोंके साथ देवांगनाएं जिस सुप्रभातका आनन्दपूर्वक सब ओर गान करती हैं, बंदीजन अपने स्वामीको लक्ष्य करके जिस अनुपम सुप्रभातकी स्तुति करते हैं, तथा जिस सुप्रभातको विद्याधर और नागकुमार जातिके देव गाती हुई कन्याजनोंसे सुनते हैं। इस प्रकार समस्त तीनों भी लोकोंको हर्षित करनेवाले उस जिन भगवान्के सुप्रभातकी में वन्दना करता हूं ॥ ४ ॥ जिस सुप्रभातका प्रकाश हो जानेपर लोकमें पापरूप चोर अतिशय शीघ्र नष्ट हो जाता है, जिस सुप्रभातके प्रकाशमें दोपेश अर्थात् मोहरूप चन्द्रमा भीतर अतिशय मलिन होकर मन्दप्रभावाला हो जाता है, तथा जिस सुप्रभातके होनेपर अन्यायरूप अन्धकारसमूहके नष्ट हो जानेसे दिशायें निर्मल हो जाती हैं। ऐसा वह वन्दनीय व अविनश्वर जिन भगवान्का उत्कृष्ट सुप्रभात वृद्धिको प्राप्त होवे ॥ विशेषार्थ-प्रभात समयके हो जानेपर रात्रिमें संचार करनेवाले चोर भाग जाते हैं, दोषेश (रात्रिका स्वामी चन्द्रमा) मलिन व मन्दप्रभावाला (फीका) हो जाता है, तथा रात्रिजनित अन्धकारके नष्ट हो जानेसे दिशायें निर्मल हो जाती हैं। इसी प्रकार जिन भगवान्को जिस अनुपम सुप्रभातका लाभ होता है उसके होनेपर चोरके समान चिरकालीन पाप शीघ्र ही नष्ट हो जाता है, दोषेश ( दोपोंका स्वामी मोह) कान्तिहीन होकर दूर भाग जाता है, तथा अन्याय व अत्याचारके नष्ट हो जानेसे सब ओर प्रसन्नता छा
१श यक्षिमिः। २श चौरविर। ३मक तमोसमूहस्य ।