________________
[588:१०-४१
पमनन्दि-पञ्चविंशतिः 588) जस्पितेन बहुना किमाश्रयेद्
बुद्धिमानमलयोगसिद्धये । साम्यमेव सकलैरुपाधिभिः
कर्मजालजनितैर्विवर्जितम् ॥ ४१ ॥ 589 ) नाममात्रकथया परात्मनो
भूरिजन्मकृतपापसंक्षयः। बोधवृतरुपयस्तु तद्गताः
कुर्वते हि जगतां पति नरम् ॥४२॥ 590) चित्स्वरूपपदलीनमानसो
यः सदा स किल योगिनायकः। जीवराशिरखिलश्चिदात्मको
दर्शनीय इति चात्मसंनिभः ॥ ४३ ॥ 591) अन्तरगबहिरङ्गयोगतः
कार्यसिद्धिरखिलेति योगिना । आसितव्यमनिशं प्रयततः स्वं परं सदृशमेव पश्यता ॥४४॥
पुरुषेण सकलं संगतं मिलितं वस्तु । गतं विनश्वरम् । दृश्यते ॥४०॥ बहुना जल्पितेन किम् । बुद्धिमान् अमलयोगसिद्धये साम्यमेव आश्रयेत् । किंलक्षणं साम्यम् । सकलैः कर्मजालजनितैः उपाधिभिः । वर्जित रहितम् ॥४१॥ परमात्मनः नाममात्रकथया कृत्वा भूरिजन्मकृतपापसंक्षयः विनाशः भवति । बोधवृत्तरुचयः दर्शनज्ञानचारित्राणि । तद्गताः तस्मिनात्मनि गताः । नरं जगता पतिं कुर्वते ॥ ४२ ॥ यः मुनिः । सदा चित्स्वरूपपदलीनमानसः । किल इति सत्ये । स योगिनायकैः भवेत् । च पुनः । अखिलः जीवराशिः चिदात्मकः आत्मसंनिभः । दर्शनीयः अवलोकनीयः ॥ ४३ ॥ अन्तरङ्गबहिरङ्गगयोगतः अखिला कार्यसिद्धिः
। इति हेतोः। योगिना मुनिना। अनिशम् । प्रयत्नतः। आसितव्यं स्थातव्यम् । किंलक्षणेन मुनिना । खं परम् । सदृश
सब ही बाह्य पदार्थोंको नश्वर समझने लगता है ॥ ४० ॥ बहुत कहनेसे क्या ? बुद्धिमान् मनुष्यको निर्मल योगकी सिद्धिके लिये कर्मसमूहसे उत्पन्न हुई समस्त उपाधियोंसे रहित एक मात्र समताभावका ही आश्रय करना चाहिये ।। ४१ ॥ परमात्माके नाम मात्रकी कथासे ही अनेक जन्मोंमें संचित किये हुए पापोंका नाश होता है तथा उक्त परमात्मामें स्थित ज्ञान, चारित्र और सम्यग्दर्शन मनुष्यको जगत्का अधीश्वर बना देता है ॥ ४२ ॥ जिस मुनिका मन चैतन्य स्वरूपमें लीन होता है वह योगियोंमें श्रेष्ठ हो जाता है। चूंकि समस्त जीवराशि चैतन्यस्वरूप है अतएव उसे अपने समान ही देखना चाहिये ॥ ४३ ॥ सब कार्योंकी सिद्धि अन्तरंग और बहिरंग योगसे होती है । इसलिये योगीको निरन्तर प्रयत्नपूर्वक स्व और परको समदृष्टि से देखते हुए रहना चाहिये ॥ विशेषार्थ-योग शब्दके दो अर्थ हैं-मन, वचन एवं कायकी प्रवृत्ति और समाधि । इनमें मन, वचन और कायकी प्रवृत्तिरूप जो योग है वह दो प्रकारका है-शुभ
और अशुभ । इनमें शुभ योगसे पुण्य तथा अशुभ योगसे पापका आस्रव होता है और तदनुसार ही जीवको सांसारिक सुख व दुखकी प्राप्ति होती है । यह दोनों ही प्रकारका योग शरीरसे सम्बद्ध होनेके कारण बहिरंग कहा जाता है । अन्तरंग योग समाधि है । इससे जीवको अविनश्वर पदकी प्राप्ति होती है। यहां
१च-प्रतिपाठोऽयम् , भक योगनायकः ।