________________
[१०. सद्बोधचन्द्रोदयः] 548 ) यजानन्नपि बुद्धिमानपि गुरुः शक्तो न वक्तुं गिरा
प्रोक्तं चेन्न तथापि चेतसि नृणां समाति चाकाशवत् । यत्र स्वानुभवस्थिते ऽपि विरला लक्ष्यं लभन्ते चिरा
तन्मोक्षैकनिबन्धन विजयते चित्तत्त्वमत्यद्भुतम् ॥१॥ 549 ) नित्यानित्यतया महत्तनुतयानेकैकरूपत्ववत्
चित्तत्त्वं सदसत्तया चं गहनं पूर्ण च शून्यं च यत् । तज्जीयादखिलश्रुताश्रयशुचिज्ञानप्रभाभासुरो
यस्मिन् घस्तुविचारमार्गचतुरो यः सोऽपि संमुह्यति ॥२॥ 550 ) सर्वस्मिन्नणिमादिपङ्कजवने रम्ये ऽपि हित्वा रति
यो दृष्टिं शुचिमुक्तिहंसवनितां प्रत्यादराइत्तवान् । चेतोवृत्तिनिरोधलब्धपरमब्रह्मप्रमोदाम्बुभृत्
सम्यक्साम्यसरोवरस्थितिजुषे हंसाय तस्मै नमः ॥ ३ ॥ तच्चित्तत्त्वम् अत्यद्भुतं मोक्षकनिबन्धनं विजयते । यत् चैतन्यतत्त्वम् । गिरा वाण्या । वक्तुं कथितुम् । गुरुः बृहस्पतिः । शक्तः समर्थः न । किंलक्षणः गुरुः । जानन्नपि बुद्धिमानपि । च पुनः । चेत् यदि । चैतन्यतत्त्वं प्रोक्तं तथापि नृणां चेतसि न समाति आकाशवत् । यत्र तत्त्वे खानुभवस्थितेऽपि विरला नराः । लक्ष्यं ग्राह्यम् । लभन्ते । चिरात् दीर्घकालेन ॥१॥ तच्चित्तत्त्वं जीयात् । यत्तत्वं नित्य-अनित्यतया। च पुनः । महत्तनुतया प्रदेशापेक्षया दीर्घलघुतया । अनेक-एकरूपत्वतः । सत्असत्तया गहनं पूर्ण शून्यं तत्त्वं वर्तते । यस्मिन् तत्त्वे । सोऽपि संमुह्यति । सः कः । यः भव्यः अखिलश्रुत-आश्रय-आधारशुचिज्ञानप्रभाभासुरः । पुनः वस्तुविचारमार्गचतुरः । सोऽपि संमुह्यति ॥ २ ॥ तस्मै हंसाय नमः । किंलक्षणाय हर
जिस चेतन तत्त्वको जानता हुआ भी और बुद्धिमान् भी गुरु वाणीके द्वारा कहनेके लिये समर्थ नहीं है, तथा यदि कहा भी जाय तो भी जो आकाशके समान मनुष्योंके हृदयमें समाता नहीं है, तथा जिसके स्वानुभवमें स्थित होनेपर भी विरले ही मनुष्य चिर कालमें लक्ष्य ( मोक्ष ) को प्राप्त कर पाते हैं; वह मोक्षका अद्वितीय कारणभूत आश्चर्यजनक चेतन तत्त्व जयवन्त होवे ॥ १ ॥ जो चेतन तत्त्व नित्य
और अनित्य स्वरूपसे, स्थूल और कृश स्वरूपसे, अनेक और एक स्वरूपसे, सत् और असत् स्वरूपसे, तथा पूर्ण और शून्य स्वरूपसे गहन है; तथा जिसके विषयमें समस्त श्रुतको विषय करनेवाली ऐसी निर्मल ज्ञानरूप ज्योतिसे दैदीप्यमान एवं तत्त्वके विचारमें चतुर ऐसा मनुष्य भी मोहको प्राप्त होता है वह चेतन तत्त्व जीवित रहे ॥ विशेषार्थ- वह चिद्रूप तत्त्व बड़ा दुरूह है, कारण कि भिन्न भिन्न अपेक्षासे उसका स्वरूप अनेक प्रकारका है । यथा- उक्त चिद्रप तत्त्व यदि द्रव्यार्थिक नयकी अपेक्षा नित्य है तो पर्यायार्थिक नयकी अपेक्षा वह अनित्य भी है, यदि वह अनन्त पदार्थोंको विषय करनेसे स्थूल है तो मूर्तिसे रहित होनेके कारण सूक्ष्म भी है, यदि वह सामान्यस्वरूपसे एक है तो विशेषस्वरूपसे अनेक भी है, यदि वह स्वकीय द्रव्यादिचतुष्टयकी अपेक्षा सत् है तो परकीय द्रव्यादिचतुष्टयकी अपेक्षा असत् भी है, तथा यदि वह अनन्तचतुष्टय आदि गुणोंसे परिपूर्ण है तो रूप-रसादिसे रहित होनेके कारण शून्य भी है। इस प्रकार उसका स्वरूप गम्भीर होनेसे कभी कभी समस्त श्रुतके पारगामी भी उसके विषयमें मोहको प्राप्त हो जाते हैं ॥ २ ॥ अणिमा-महिमा आदि आठ ऋद्धियोंरूप रमणीय समस्त कमलवनके रहनेपर भी जो १क बुद्धिमानपि चेत् ।
पद्मनं० २२