________________
पद्मनन्दि-पञ्चविंशतिः
[503: ८-१८503) साङ्गोपाङ्गमपि श्रुतं बहुतरं सिद्धत्वनिष्पत्तये
ये ऽन्याथै परिकल्पयन्ति खलु ते निर्वाणमार्गच्युताः। मार्ग चिन्तयतो ऽन्वयेन तमतिक्रम्यापरेण स्फुर्ट
निःशेष श्रुतमेति तत्र विपुले साक्षाद्विचारे सति ॥ १८ ॥ 504) निःशेषश्रुतसंपदः शमनिधेराराधनायाः फलं
प्राप्तानां विषये सदैव सुखिनामल्पैव मुक्तात्मनाम् । उक्ता भक्तिवशान्मयाप्यविदुषा या सापि गीः सांप्रतं
निःश्रेणिर्भवतादनन्तसुखतद्धामारुरुक्षोर्मम ॥ १९ ॥ 505) विश्वं पश्यति वेत्ति शर्म लभते स्वोत्पन्नमात्यन्तिकं
नाशोत्पत्तियुतं तथाप्यविचलं मुक्त्यर्थिनां मानसे । एकीभूतमिदं वसत्यविरतं संसारभारोज्झितं
शान्तं जीवघनं द्वितीयरहितं मुक्तात्मरूपं महः ॥ २० ॥ 506 ) त्यक्त्वा न्यासनयप्रमाणविवृतीः सर्वे पुनः कारक
संबन्धं च तथा त्वमित्यहमिति प्रायान् विकल्पानपि । सर्वोपाधिविवर्जितात्मनि परं शुद्धैकबोधात्मनि
स्थित्वा सिद्धिमुपाश्रितो विजयते सिद्धः समृद्धो गुणैः॥ २१ ॥ मोक्षं दुष्प्रापम् । शुचि पवित्रम् । येन वर्मना मार्गेण। तत् परम धाम मोक्षगृहम् । संप्राप्यते लभ्यते ॥ १७ ॥ ये मूढाः । साङ्गोपाङ्गं श्रुतं बहतर सिद्धत्वनिष्पत्तये। अन्यार्थम् अन्यमार्गेण । परिकल्पयन्ति विचारयन्ति । खलु इति सत्ये । ते नराः। निर्वाणमार्गच्युताः सन्ति । अन्वयेन परंपरायातं द्रव्यश्रुतम् । अतिक्रम्य उल्लस्य । अपरेण उन्नतमार्गेण । मार्ग चिन्तयतः मुनेः । निःशेषं श्रुतम् । एति आगच्छति । क सति । तत्र भावश्रुते । साक्षात् विपुले विचारे सति ॥ १८॥ मया अपि अविदुषा जडेन । मुक्तात्मनां सिद्धानाम् । विषये। या गीः वाणी। भक्तिवशात् । उक्ता कथिता । सा गीः वाणी अपि सांप्रतम् । मम मुनेः । निःश्रेणिः भवतात् । किंलक्षणस्य मम । अनन्तसुखतद्धाम आरुरुक्षोः मोक्षगृहमारोदुमिच्छोः । पुनः किंलक्षणस्य मम । निःशेषश्रुतसंपदः । पुनः शमनिधेः। किंलक्षणानां सिद्धानाम् । आराधनायाः फलं प्राप्तानाम् । सदैव सुखिनाम् । किलक्षणा वाणी। अल्पा स्तोका ॥ १९॥ मुक्तात्मरूपं महः विश्वं पश्यति, विश्वं समस्तं वेत्ति । महः खोत्पन्नं आत्मोत्पन्नम् आत्यन्तिकम् । शर्म सुखम् । लभते । पुनः किंलक्षणं महः । नाशोत्पत्तियुतं ध्रौव्य-व्यय-उत्पादयुतम् । तथापि । अविचलं शाश्वतम् । मुक्त्यर्थिनाम्। मानसे चित्ते। इदं महः । एकीभूतम् अविरतं वसति । पुनः किंलक्षणं महः । संसारभारोज्झितं शान्तं जीवधनं द्वितीयरहितं मुक्तात्मरूपं महः ॥२०॥ सिद्धः विजयते सिद्धिम् उपाश्रितः । गुणैः समृद्धः मृतः । किं कृत्वा। शुद्धैकबोधात्मनि सर्व-उपाधिउत्कृष्ट मोक्षपद प्राप्त किया जाता है ॥ १७ ॥ अंगों और उपांगोंसे सहित बहुत-सा भी श्रुत ( आगम) मुक्तिकी प्राप्तिका साधन है। जो जीव उसकी अन्य सांसारिक कार्योंके लिये कल्पना करते हैं वे मोक्षमार्गसे भ्रष्ट होते हैं । परम्परागत द्रव्य श्रुतका अतिक्रमण करके जो अन्य मार्गसे चिन्तन करता है उसको तद्विषयक महान् विचारके होनेपर साक्षात् समस्त श्रुत प्राप्त होता है ॥ १८ ॥ जो समस्त श्रुतरूप सम्पत्तिसे सहित और शान्तिके स्थानभूत ऐसे आत्मतत्त्वकी आराधनाके फलको प्राप्त होकर शाश्वतिक सुखको पा चुके हैं ऐसे उन मुक्तात्माओंके विषयमें मुझ जैसे अल्पज्ञने जो भक्तिवश कुछ थोड़ा-सा कथन किया है वह अनन्त सुखसे परिपूर्ण उस मोक्षरूपी महलके ऊपर आरोहणकी इच्छा करनेवाले ऐसे मेरे लिये निःश्रेणि (नसैनी) के समान होवे ॥ १९ ॥ यह सिद्धात्मारूप तेज विश्वको देखता और जानता है, आत्ममात्रसे उत्पन्न आत्यन्तिक सुखको प्राप्त करता है, नाश व उत्पादसे युक्त होकर भी निश्चल (ध्रुव ) है, मुमुक्षु जनोंके हृदयमें एकत्रित होकर निरन्तर रहता है, संसारके भारसे रहित है, शान्त है, सघन आत्मप्रदेशोस्वरूप है, तथा असाधारण है ॥ २० ॥ जो निक्षेप, नय एवं प्रमाणकी अपेक्षासे किये जानेवाले विवरणों; कर्ता
१ श दुष्प्राप्यम् । २१ क गृहं चटितुमिच्छोः । ३ क धौव्यउत्पादयुतम् ।