________________
- 498 : ८-१३]
८. सिद्धस्तुतिः 496) येषां कर्मनिदानजन्यविविधक्षुत्तण्मुखा व्याधयः
तेषामन्नजलादिकौषधगणस्तच्छान्तये युज्यते । सिद्धानां तु न कर्म तत्कृतरुजो नातः किमन्नादिभिः
नित्यात्मोत्थसुखामृताम्बुधिगतास्तृप्तास्त एव ध्रुवम् ॥ ११ ॥ 497 ) सिद्धज्योतिरतीव निर्मलतरज्ञानैकमूर्ति स्फुरद्
वर्तिीपमिवोपसेव्य लभते योगी स्थिरं तत्पदम् । सबुध्याथ विकल्पजालरहितस्तद्रूपतामापत
स्तादृग्जायत एवं देवविनुतस्त्रैलोक्यचूडामणिः ॥ १२॥ 498 ) यत्सूक्ष्मं च महञ्च शून्यमपि यन्नो शून्यमुत्पद्यते
नश्यत्येव च नित्यमेव च तथा नास्त्येव चास्त्येव च । एकं यद्यदनेकमेव तदपि प्राप्तं प्रतीतिं दृढां
सिद्धज्योतिरमूर्ति चित्सुखमयं केनापि तल्लक्ष्यते ॥ १३ ॥ तु पर सौख्यं जायते ॥ १० ॥ येषां जीवानाम् कर्मनिदानजन्यविविधक्षुत्-क्षुधा-तृट्-तृषा-प्रमुखाः व्याधयः वर्तन्ते । तेषां जीवानाम् । तच्छान्तये तेषां व्याधीनां शान्तये। अन्नजलादिकोषधगण: युज्यते। तु पुनः सिद्धानां कर्म न। सिद्धानां तत्कृतरुजः न तैः कर्मभिः कृतरुजः न। अतः कारणात् अन्नादिभिः किं कार्यम् । न किमपि । ते सिद्धाः । ध्रुवं निश्चितम् । तृप्ताः। पुनः नित्यात्मोत्थसुखामृताम्बुधिगताः प्राप्ताः ॥११॥ योगी मुनिः । सिद्धज्योतिः उपसेव्य । स्थिरम् । तत्पदं मोक्षपदम् । लभते प्राप्नोति । किंलक्षणः योगी। अतीवनिर्मलतरज्ञानकमूर्तिः । यथा वर्तिः स्फुरद्दीपंम् उपसेव्य दीपगुणं लभते । अथ सद्बुध्द्या कृत्वा विकल्पजालरहितः तद्रूपताम् आपतं [तन् ] प्राप्तम् । तादृग् जायते सिद्धसदृशः जायते। देवविनुतः देवैः विशेषेण नुतः । त्रैलोक्यचूडामणिः जायते ॥ १२ ॥ तत् सिद्धज्योतिः । केनापि ज्ञानिना। लक्ष्यते ज्ञायते । यत् सिद्धज्योतिः सूक्ष्मम् अलक्ष्यत्वात् । यत् सिद्धज्योतिः महत् गरिष्ठम् अप्रमाणत्वात् न विद्यते प्रमाणं मर्यादा यस्य सः अप्रमाणस्तस्य भावः कितना अधिक सुखी होगा ॥ १० ॥ जिन प्राणियोंके कर्मके निमित्तसे उत्पन्न हुई अनेक प्रकारकी भूख-प्यास आदि व्याधियां हुआ करती हैं उनका इन व्याधियोंकी शान्तिके लिये अन्न, जल और औषध आदिका लेना उचित है। किन्तु जिन सिद्ध जीवों के न कर्म हैं और न इसीलिये तज्जन्य व्याधियां भी हैं उनको इन अन्नादि वस्तुओंसे क्या प्रयोजन है ? अर्थात् उनको इनसे कुछ भी प्रयोजन नहीं रहा। वे तो निश्चयसे अविनश्वर आत्ममात्रजन्य (अतीन्द्रिय ) सुखरूपी अमृतके समुद्रमें मग्न रहकर सदा ही तृप्त रहते हैं ॥ ११ ॥ जिस प्रकार बत्ती दीपककी सेवा करके उसके पदको प्राप्त कर लेती है, अर्थात दीपक स्वरूप परिणम जाती है, उसी प्रकार अत्यन्त निर्मल ज्ञानरूप असाधारण मूर्तिस्वरूप सिद्धज्योतिकी आराधना करके योगी भी स्वयं उसके स्थिर पद (सिद्धपद ) को प्राप्त कर लेता है। अथवा वह सम्यग्ज्ञानके द्वारा विकल्पसमूहसे रहित होता हुआ सिद्धस्वरूपको प्राप्त होकर ऐसा हो जाता है कि तीनों लोकके चूडामणि रत्नके समान उसको देव भी नमस्कार करते हैं ॥ १२ ॥ जो सिद्धज्योति सूक्ष्म भी है और स्थूल भी है, शून्य भी है और परिपूर्ण भी है, उत्पाद-विनाशशाली भी है और नित्य भी है, सद्भावरूप भी है और अभावरूप भी है, तथा एक भी है और अनेक भी है; ऐसी वह दृढ प्रतीतिको प्राप्त हुई अमूर्तिक, चेतन एवं सुखस्वरूप सिद्धज्योति किसी विरले ही योगी पुरुषके
१ च प्रतिपाठोऽयम् । भक व श 'माफ्तं तादृग्। २ क जायते । ३ श शान्तये। ४ श तत्कर्म । ५श प्रापतं ६म सदृशं, श सदृशे।