________________
१४२
पद्मनन्दि-पञ्चविंशतिः
[471:७-१३ 471) कृत्वा कार्यशतानि पापबहुलान्याश्रित्य खेदं परं
भ्रान्त्वा वारिधिमेखलां वसुमती दुःखेन यचार्जितम् । तत्पुत्रादपि जीवितादपि धनं प्रेयो ऽस्य पन्थाः शुभो
दानं तेन च दीयतामिदमहो नान्येन तत्संगतिः ॥ १३ ॥ 472) दानेनैव गृहस्थता गुणवती लोकद्धयोयोतिका
सैव स्यान्ननु तद्विना धनवतो लोकद्धयध्वंसकृत् । दुर्व्यापारशतेषु सत्सु गृहिणः पापं यदुत्पद्यते
तमाशाय शशाङ्कशुभ्रयशसे दानं च नान्यत्परम् ॥ १४॥ 473 ) पात्राणामुपयोगि यत्किल धनं तद्धीमतां मन्यते
येनानन्तगुणं परत्र सुखदं व्यावर्तते तत्पुनः । योगाय गतं पुनर्धनवतस्तनष्टमेव एवं
सर्षासामिति संपदा गृहवतां दाने प्रधानं फलम् ॥१५॥ ततः पश्चात् । विमुक्तिर्जायते ॥ १२ ॥ तत् धनं पुत्रादपि जीवितादपि । प्रेयः वल्लभम् । यत् धनम् । दुःखेन अर्जितम् उपार्जिसम् । किं कृत्वा । अकार्यशतानि पापबहुलानि कृत्वा । पुनः पर खेदम् आश्रित्य प्राप्य । च पुनः । वारिधिमेखलां वसुमती प्रान्त्वा धनम् उपार्जितम् । अस्य धनस्य । शुभः पन्था मार्गः। एक दानम् । तेन कारणेन । अहो इति संबोधने । भो लोकाः। इदं धनम् । दीयताम् । तस्य धनस्य अन्येन सह संगतिर्न ॥ १३ ॥ ननु इति वितर्के । धनवतः पुंसः गृहस्थता दानेन एव गुणवती लोकद्धय-उद्योतिका । स्यात् भवेत् । सा एव गृहस्थता। तद्विना तेन दानेन विना। तद्वहस्थपद लोकद्वयध्वंसकृत् । गृहिणा गृहस्थस्यै । दुर्व्यापारातेषु सत्सु यत्पापम् उत्पद्यते तनाशाय पुनः शशाशुभ्रयशसे दानं पर श्रेष्ठम् । अन्यत् न ॥ १४ ॥ किल इति सत्ये । यत् धनम् । पात्राणाम् उपयोगि पात्रनिमित्तं भवति । धीमता तद्धनं मन्यते । येन कारणेन । तत् धनम्। पुनः परत्र परलोके । अनन्तगुणं सुखदं व्यावर्तते । पुनः यत् धनम् । भोगाय गतम् । धनवतः गृहस्थस्य । तत् धनम् । नष्टम् शय नीरोगता, और शास्त्रके निमित्तसे आश्चर्यजनक विद्वत्ता प्राप्त होती है । सो अभयदानसे पुरुषको इन सब ही गुणोंका समुदाय प्राप्त होता है तथा अन्तमें उन्नत उन्नत पदों ( इन्द्र एवं चक्रवर्ती आदि) की प्राप्तिपूर्वक मुक्ति भी प्राप्त हो जाती है ॥ १२ ॥ जो धन अतिशय खेदका अनुभव करते हुए पापप्रचुर सैकडों दुष्कार्योंको करके तथा समुद्ररूप करधनीसे सहित अर्थात् समुद्रपर्यन्त पृथिवीका परिभ्रमण करके बहुत दुखसे कमाया गया है वह धन मनुष्यको अपने पुत्र एवं प्राणोंसे भी अधिक प्यारा होता है । इसके व्ययका उत्तम मार्ग दान है। इसलिये कष्टसे प्राप्त उस धनका दान करना चाहिये । इसके विपरीत दूसरे मार्ग (दुर्व्यसनादि) से अपव्यय किये गये जानेपर उसका संयोग फिरसे नहीं प्राप्त हो सकता है ॥ १३ ॥ दानके द्वारा ही गुणयुक्त गृहस्थाश्रम दोनों लोकोंको प्रकाशित करता है, अर्थात् जीवको दानके निमित्तसे ही इस भव और परभव दोनोंमें सुख प्राप्त होता है । इसके विपरीत उक्त दानके विना धनवान् मनुष्यका वह गृहस्थाश्रम दोनों लोकोंको नष्ट कर देता है । सैकड़ों दुष्ट व्यापारोंमें प्रवृत्त होनेपर गृहस्थके जो पाप उत्पन्न होता है उसको नष्ट करनेका तथा चन्द्रमाके समान धवल यशकी प्राप्तिका कारण वह दान ही है, उसको छोड़कर पापनाश और यशकी प्राप्तिका और कोई दूसरा कारण नहीं हो सकता है ॥ १४ ॥ जो धन पात्रोंके उपयोगमें आता है उसीको बुद्धिमान् मनुष्य श्रेष्ठ मानते हैं, क्योंकि, वह अनन्तगुणे सुखका देनेवाला होकर परलोकमें फिरसे भी प्राप्त हो जाता है । किन्तु इसके विपरीत जो धनवान्का धन भोगके निमित्तसे नष्ट होता है वह निश्चयसे नष्ट ही हो जाता है, अर्थात् दानजनित पुण्यके अभावमें वह फिर कभी
१ ब धीमता । २ श गृहस्थस्य गृहिणः ।