________________
१३९
-484: ७६]
७. देशवतोद्योतनम् 462) संप्राप्ते ऽत्र भवे कथं कथमपि द्राधीयसानेहसा
मानुष्ये शुचिदर्शने च महता कार्य सपो मोक्षदम् । मो चेल्लोकनिषेधतोऽथ महतो मोहादशक्तेरथो
संपत न तत्तदा गृहवतां षट्कर्मयोग्यं वतम् ॥४॥ 463) हरूमूलवतमष्टधा तदनु च स्यात्पञ्चधाणुवतं
शीलाख्यं च गुणवतत्रयमतः शिक्षाश्चतस्रः परा। रात्रौ भोजनवर्जनं शुचिपटात् पेयं पयः शक्तितो
मौनादिवतमप्यनुष्ठितमिदं पुण्याय भव्यात्मनाम् ॥५॥ 464 ) हन्ति स्थावरदेहिनः स्वविषये सर्वोत्रसान् रक्षति
चूते सत्यमचौर्यवृत्तिमबलां शुद्धां निजां सेवते। दिग्देशवतदण्डवर्जनमतः सामायिकं प्रोषधं
पानं भोगयुगप्रमाणमुररीकुर्याहीति व्रती ॥ ६ ॥ मुनीश्वरैः । अथ बुधैः । अलम् अत्यर्थम् । यत्नः विधेयः कर्तव्यः । इह संसारे । प्राणी महति काले गते अपि । हिता कल्याण. युक्ताम् । तां दृशं व लभते । किंलक्षणे संसारे । बहुयोनिजालमटिले नानायोनिसमूहमृते । किलक्षणः प्राणी । संसारे भ्राम्यन् ॥ ३ ॥ अत्र भवे संसारे। कथं कथमपि कष्टेन । द्राधीयसा अनेहसा दीर्घकालेन । मानुष्ये । च पुनः । शुचिदर्शने संप्राप्ते सति । महता भन्यजीवे । मोक्षदं तपः कार्य कर्तव्यम् । नो चेत् तत्तपः न संपद्येत । कुतः। लोकनिषेधतः । अथै महतः मोहात् । अथ अशक्तः असामर्थ्यात् । तदा । गृहवता गृहस्थानाम् । षट्कर्मयोग्यं व्रतम् अस्ति देवपूजागुरूपास्त्रीत्यादि ॥ ४ ॥ इदम् अनुष्ठितम् आचरितम् । भव्यात्मना पुण्याय । स्यात् भवेत् । तमेव दर्शयति । दृग्दर्शनम् । अष्टधा मूलव्रतम् । तदनु पश्चात् । पवधा अणुव्रतम् । च पुनः । श्रीलाख्यं व्रतं अयं गुणव्रतम् अतः चततः शिक्षाः । पराः श्रेष्ठाः। रात्रौ भोजमवर्जनम् । शुचिपटात् पयः पेयं शुचिवस्त्रात् जलपानम् । शक्तितः मौनादिवतम् । सर्व पुण्याय भवति ॥ ५॥ गृही गृहस्थः । खविषये खकायें स्थावरदेहिनः पृथ्वीकायादीन् । हन्ति पीडयति । सर्वान् प्रसान् रक्षति । सत्यं वचः बूते । अचौर्यवृत्ति पालयति । निजाम् अबला शुद्धो युति सेवते । दिग्देशव्रतौ [°ते ] अनर्थदण्डवर्जनं करोति । अतः पश्चात् । सामायिकं करोति । प्रोषध-उपवास आदिके विषयमें महान् प्रयल करना चाहिये । कारण यह है कि पाप कर्मसे आच्छन्न होकर बहुत-सी (चौरासी लाख ) योनियोंके समूहसे जटिल इस संसारमें परिभ्रमण करनेवाला प्राणी दीर्घ कालके वीतनेपर भी हितकारक उस सम्यग्दर्शनको कहांसे प्राप्त कर सकता है ? अर्थात् नहीं प्राप्त कर सकता है ॥ ३ ॥ यहां संसारमें यदि किसी प्रकारसे अतिशय दीर्घ कालमें मनुष्यभव और निर्मल सम्यग्दर्शन प्राप्त हो गया है तो फिर महापुरुषको मोक्षदायक तपका आचरण करना चाहिये । परन्तु यदि कुटुम्बीजनों आदिके रोकनेसे, महामोहसे अथवा अशक्तिके कारण वह तपश्चरण नहीं किया जा सकता है तो फिर गृहस्थ श्रावकोंके छह आवश्यक ( देवपूजा आदि) क्रियाओंके योग्य व्रतका परिपालन तो करना ही चाहिये ॥४॥ सम्यग्दर्शनके साथ आठ मूलगुण, तत्पश्चात् पांच अणुव्रत, तथा तीन गुणव्रत एवं चार शिक्षाव्रत इस प्रकार ये सात शीलवत, रात्रिमें भोजनका परित्याग, पवित्र वस्त्रसे छाने गये जलका पीना, तथा शक्तिके अनुसार मौनव्रत आदि; यह सब आचरण भव्य जीवों के लिये पुण्यका कारण होता है ॥ ५॥ व्रती श्रावक अपने प्रयोजनके वश स्थावर प्राणियोंका घात करता हुआ भी सब स जीवोंकी रक्षा करता है, सत्य वचन बोलता है, चौर्यवृत्ति (चोरी ) का परित्याग करता है, शुद्ध अपनी ही स्त्रीका सेवन करता है, दिग्वत और देशव्रतका पालन करता है, अनर्थदण्डों ( पापोपदेश, हिंसादान, अपध्यान, दुःश्रुति और प्रमादचर्या)
१ म श महतां । २ श सेव्यते । ३ च भोगयुतप्रमाण। ४ म श महतां भव्यजीवैः। ५ क अति। ६ अश व्रतत्रयं ।. ७ श युवतीं ।