________________
-458 : ६-६२]
६. उपासकसंस्कारः 452 ) जिनधर्मो ऽयमत्यन्त दुर्लभो भविनां मतः । तथा ग्राह्यो यथा साक्षादामोक्षं सह गच्छति ॥५६ 453 ) दुःखग्राहगणाकीणे संसारक्षारसागरे। धर्मपोतं परं प्राहुस्तारणार्थ मनीषिणः ॥ ५७॥ 454 ) अनुप्रेक्षा इमाः सद्भिः सर्वदा हृदये धृताः । कुर्वते तत्परं पुण्यं हेतुर्यत्स्वर्गमोक्षयोः॥५८॥ 455 ) आद्योत्तमक्षमा यत्र यो धर्मो दशमेदभाक् । श्रावकैरपि सेव्यो ऽसौ यथाशक्ति यथागमम् ॥५९ 456 ) अन्तस्तत्त्वं विशुद्धात्मा बहिस्तत्त्वं दयाङ्गिषु । द्वयोः सन्मीलने मोक्षस्तस्माद् द्वितयमाश्रयेत् ॥ 457) कर्मभ्यः कर्मकार्येभ्यः पृथग्भूतं चिदात्मकम् । आत्मानं भावयेन्नित्यं नित्यानन्दपदप्रदम् ॥१॥ 458) इत्युपासकसंस्कारः कृतः श्रीपद्मनन्दिना । येषामेतदनुष्ठानं तेषां धो ऽतिनिर्मलः॥ ६२॥
अयं जिनधर्मः । भविनां प्राणिनाम् । अत्यन्तं दुर्लभः । अतः करणात् तथा ग्राह्यः यथा साक्षात् । आ मोक्षम् आ मर्यारीकृत्य । । सह गच्छति ॥५६॥ संसारक्षारसागरे संसारसमुद्रे। तारणार्थम् । मनीषिणः पण्डिताः। धर्मपोतं धर्मप्रोहणम् । परं श्रेष्ठम् ।
आहुः कथयन्ति । किंलक्षणे संसारसमुद्रे । दुःखग्राहगणाकीर्णे दुःखानि एव जलघरा जीवास्तेषां गणैः समाकीर्णे मते ॥ ५ ॥ इमाः अनुप्रेक्षाः । सद्भिः पण्डितैः । सर्वदा हृदये धताः । तत्परं पुण्यं कुर्वते यत्पुण्यं स्वर्गमोक्षयोः हेतुः कारणं भवति ॥ ५८ ॥ असौ धर्मः यथाशति यथागमं श्रावकैः अपि सेव्यः । यः धर्मः दशमेदभाक् दशभेदधारी । यत्र धर्म । माद्या उत्तमक्षमा वर्तते ॥ ५९ ॥ अन्तस्तत्त्वं विशुद्धात्मा वर्तते । बहिस्तत्त्वम् अङ्गिषु दया वर्तते । तयोर्द्वयोः अन्तर्बहिस्तत्त्वयोः । सन्मीलने एकत्रकरणे विचारणे । मोक्षः भवेत् । तस्मात्कारणात् । द्वितयम् आश्रयेत् ॥ ६॥ योगी आत्मानम् । नित्यं सदैव भावयेत् विचारयेत् । किंलक्षणम् भारमानम् । कर्मभ्यः कर्मकार्येभ्यः पृथग्भूतं भिन्नखरूपम् । पुनः चिदात्मकम् । पुनः किंलक्षणम् आत्मानम् । नित्यं सदैव । आनन्दपदप्रदम् ॥ ६१॥ इति उपासकसंस्कारः श्रावकाचारः । श्रीपद्मनन्दिना कृतः । येषां श्रावकाणाम् । एतत् अनुष्ठानम् अस्ति । तेषां श्रावकाणाम् । अतिनिर्मलः धर्मो भवेत् ॥ ६२ ॥ इति श्रावकाचारः समाप्तः ॥ ६॥
है । यदि वह जिस किसी प्रकारसे प्राप्त हो जाती है तो फिर उसके विषयमें महान् प्रयत्न करना चाहिये । इस प्रकार रत्नत्रयस्वरूप बोधिकी प्राप्तिकी दुर्लभताका विचार करना, यह बोधिदुर्लभभावना है ॥ ५५ ॥ संसारी प्रणियोंके लिये यह जैनधर्म अत्यन्त दुर्लभ माना गया है। उक्त धर्मको इस प्रकारसे ग्रहण करना चाहिये जिससे कि वह साक्षात् मोक्षके प्राप्त होने तक साथमें ही जावे ॥ ५६ ॥ विद्वान् पुरुष दुःखरूपी हिंसक जलजन्तुओंके समूहसे व्याप्त इस संसाररूपी खारे समुद्रमें उससे पार होनेके लिये धर्मरूपी नावको उत्कृष्ट बतलाते हैं । इस प्रकार धर्मके स्वरूपका विचार करना धर्मभावना कही जाती है ॥५७ ॥ सज्जनोंके द्वारा सदा हृदयमें धारण की गई ये बारह अनुप्रेक्षायें उस उत्कृष्ट पुण्यको करती हैं जो कि खर्ग और मोक्षका कारण होता है ॥ ५८ ॥ जिस धर्ममें उत्तम क्षमा सबसे पहिले है तथा जो दस भेदोंसे संयुक्त है, श्रावकोंको भी अपनी शक्ति और आगमके अनुसार उस धर्मका सेवन करना चाहिये ॥ ५९ ।। अभ्यन्तर तत्त्व कर्मकलंकसे रहित विशुद्ध आत्मा तथा बाह्य तत्त्व प्राणियोंके विषयमें दयाभाव है । इन दोनोंके मिलने. पर मोक्ष होता है । इसलिये उन दोनोंका आश्रय करना चाहिये ॥६० ॥ जो चैतन्यखरूप आत्मा कमों तथा उनके कार्यभूत रागादि विभावों और शरीर आदिसे भिन्न है उस शाश्वतिक आनन्दस्वरूप पदको अर्थात् मोक्षको प्रदान करनेवाली आत्माका सदा विचार करना चाहिये ॥ ६१ ॥ इस प्रकार यह उपासकसंस्कार अर्थात् श्रावकका चारित्र श्री पद्मनन्दी मुनिके द्वारा रचा गया है । जो जन इसका आचरण करते है. उनके अत्यन्त निर्मल धर्म होता है ॥ ६२ ॥ इस प्रकार श्रावकाचार समाप्त हुआ ॥ ६॥
२ क जीवाः तैः समाकीणें ।
३ श‘दशमेदभाव' नास्ति ।
४क आनन्दप्रदम् ।
पंचम (जै. सि.) निजधर्मों। ५श अतोऽये 'अपि' पदमधिकं दृश्यते।
पभनं.१८