________________
aaaaaaaaaa
पद्मनन्दि-पञ्चविंशतिः
[234:२-३६234) यस्यास्ति नो धनवतः किल पात्रदानमस्मिन् परत्र च भवे यशसे सुखाय ।
अन्येन केनचिदनूनसुपुण्यभाजा क्षिप्तः स सेवकनरो धनरक्षणाय ॥ ३६ ॥ 235 ) चैत्यालये च जिनसूरिबुधार्चने च दाने च संयतजनस्य सुदुःखिते च ।।
यश्चात्मनि स्वमुपयोगि तदेव नूनमात्मीयमन्य दिह कस्यचिदन्यपुंसः ॥ ३७ ॥ 236 ) पुण्यक्षयात्क्षयमुपैति न दीयमाना लक्ष्मीरतः कुरुत संततपात्रदानम् ।
कूपे न पश्यत जलं गृहिणः समन्तादाकृष्यमाणमपि वर्धत एव नित्यम् ॥ ३८॥ 237 ) सर्वान् गुणानिह परत्र च हन्ति लोभः सर्वस्य पूज्यजनपूजनहानिहेतुः ।
अन्यत्र तत्र विहिते ऽपि हि दोषमात्रमेकत्र जन्मनि परं प्रथयन्ति लोकाः ॥ ३९ ॥ अधिरुह्य आरुह्य चटित्वा । समुद्रं प्रविशेत् ॥ ३५ ॥ किल इति शास्त्रोक्तो लोकोक्तौ श्रूयते । यस्य धनवतः पुरुषस्य । पात्रदानं न अस्ति । यत्पात्रदानम्। अस्मिन् भवे पर्याये। यशसे यशोनिमित्तं भवति। परत्र अन्यभवे सुखाय भवति । स अदत्तः । अन्येन केनचित् । अनूनसुपुण्यभाजा पूर्णपुण्ययुक्तेन । धनरक्षणाय अदत्तः सेवकनरः। क्षिप्तः स्थापितः॥३६॥ इह लोके यत् स्वं द्रव्यम् । चैत्यालये चैत्यालयनिमित्तं भवति । च पुनः । यद्रव्यं जिनसूरिखुधार्चने देवगुरुशास्त्रार्चने पूजानिमित्तं भवति । च पुनः। संयतजनस्य दाने दाननिमित्तं भवति। च पुनः । सुदुःखिते जने । यहव्यम् । आत्मनि आत्मनिमित्त उपयोगि । दुःखितजनाय दीयते आत्मनिमित्तं भवति । नूनं तदेव द्रव्यम् आत्मीयम्। यत् अन्यत् द्रव्यम् । दानाय न भुक्तये न तद्रव्यम् । कस्यचित् अन्यपुंसः
विदि॥३७॥ भो गृहिणः भो गृहस्थाः । लक्ष्मीः पण्यक्षयात पुण्यविनाशात् । क्षयं नाशम। उपैति। लक्ष्मीः दीयमाना विनाशम्। न उपैति न गच्छति। अतः कारणात्। संततं निरन्तरम्। पात्रदानं कुरुत। भो लोकाः। कूपे कूपविषये। जलं न पश्यत समन्तात् आकृष्यमाणम् अपि । नित्यं सदैव । वर्धते । एव निश्चयेन ॥३८॥ भो लोकाः श्रूयताम् । इह जन्मनि । च पुनः। परत्र उसने मनुष्य पर्यायके साथ उसके योग्य सम्पत्तिको पाकर भी किया ही नहीं है ॥ ३५ ॥ जो पात्रदान इस भवमें यशका कारण तथा परभवमें सुखका कारण है उसे जो धनवान् मनुष्य नहीं करता है वह मनुष्य मानो किसी दूसरे अतिशय पुण्यशाली मनुष्यके द्वारा धनकी रक्षाके लिये सेवकके रूपमें ही रखा गया है । विशेषार्थ-यदि भाग्यवश धन-सम्पत्तिकी प्राप्ति हुई तो उसका सदुपयोग अपनी योग्य आवश्यकताकी पूर्ति करते हुए पात्रदानमें करना चाहिये । परन्तु जो मनुष्य प्राप्त सम्पत्तिका न तो स्वयं उपभोग करता है और न पात्रदान भी करता है वह मनुष्य अन्य धनवान् मनुष्यके द्वारा अपने धनकी रक्षार्थ रखे गये दासके ही समान है । कारण कि जिस प्रकार धनके रक्षणार्थ रखा गया दास (मुनीम आदि) स्वयं उस धनका उपयोग नहीं कर सकता, किन्तु केवल उसका रक्षण ही करता है; ठीक इसी प्रकार वह धनवान् मनुष्य भी जब उस धनको न अपने उपभोगमें खर्च करता है और न पात्रदानादि भी करता है तब भला उक्त दासकी अपेक्षा इसमें क्या विशेषता रहती है ! कुछ भी नहीं ॥ ३६ ॥ लोकमें जो धन जिनालयके निर्माण करानेमें; जिनदेव, आचार्य और पण्डित अर्थात् उपाध्यायकी पूजामें; संयमी जनोंको दान करनेमें, अतिशय दुःखी प्राणियोंको भी दयापूर्वक दान करनेमें, तथा अपने उपभोगमें भी काम आता है; उसे ही निश्चयसे अपना धन समझना चाहिये । इसके विपरीत जो धन इन उपर्युक्त कामोंमें खर्च नहीं किया जाता है उसे किसी दूसरे ही मनुष्यका धन समझना चाहिये ॥ ३७॥ सम्पत्ति पुण्यके क्षयसे क्षयको प्राप्त होती है, न कि दान करनेसे । अत एव हे श्रावको! आप निरन्तर पात्रदान करें। क्या आप यह नहीं देखते कि कुएंसे सब ओरसे निकाला जानेवाला भी जल नित्य बढ़ता ही रहता है ॥ ३८ ॥ पूज्य जनोंकी पूजामें बाधा पहुंचानेवाला लोभ इस लोकमें और परलोकमें भी सबके सभी
१ श संयतजनस्य च दाने।