________________
४
पद्मनन्दि-पञ्चविंशतिः
[219:२-२१219 ) दानाय यस्य न धनं न वपुर्वताय नैवं श्रुतं च परमोपशमाय नित्यम् ।
तजन्म केवलमलं मरणाय भूरिसंसारदुःखमृतिजातिनिवन्धनाय ॥२१॥ 220) प्राप्ते नृजन्मनि तपः परमस्तु जन्तोः संसारसागरसमुत्तरणैकसेतुः ।
मा भूद्विभूतिरिह बन्धनहेतुरेव देवे गुरौ शमिनि पूजनदानहीना ॥ २२ ॥ 221) भिक्षा वरं परिहताखिलपापकारिकार्यानुवन्धविधुराधितचित्तवृत्तिः।
सत्पात्रदानरहिता विततोग्रदुःखदुर्लच्चयदुर्गतिकरी न पुनर्विभूतिः ॥ २३ ॥ 222 ) पूजा न चेजिनपतेः पदपङ्कजेषु दानं न संयतजनाय च भक्तिपूर्वम् ।
नो दीयते किमु ततः सदनस्थितायाः शीघ्रं जलाञ्जलिरगाधजले प्रविश्य ॥ २४ ॥ 223 ) कार्य तपः परमिह भ्रमता भवाब्धी मानुष्यजन्मनि चिरादतिदुःखलब्धे ।
संपद्यते न तदणुवतिनापि भाव्यं जायेत चेदहरहः किल पात्रदानम् ॥ २५॥ लक्ष्म्याश्रितस्य । आगामिकालफलदायि किंचित् न । अतः कारणात् पुण्यराशियुक्तः नरः श्रेष्ठः ॥ २० ॥ यस्य श्रावकस्य । धनं दानाय न । यस्य श्रावकस्य वा मुनेः । वपुः शरीरं व्रताय न । एवम् अमुना प्रकारेण । यस्य श्रावकस्य । श्रुतं शास्त्रश्रवणम् । नित्यम् । उपशमाय उपशमनिमित्तं न। च पुनः। तस्य नरस्य जन्म मनुष्यपर्यायः। केवलम् अलम् अत्यर्थम् । मरणाय भवति। भूरि-बहुल-संसारदुःखमृति-मरण-जाति-निबन्धनाय कारणाय भवति ॥ २१ ॥ इह संसारे । जन्तोः जीवस्य । नृजन्मनि प्राप्ते सति । परं तपः अस्तु । किंलक्षणं तपः । संसारसागरसमुत्तरणैकसेतुः संसारतरणे प्रोहणम् । पुनः देवे गुरौ । शमिनि मुनौ । पूजनदानहीना विभूतिः मा भूत् । किंलक्षणा विभूतिः । बन्धनहेतुः कर्मबन्धनकारिणी ॥ २२ ॥ भिक्षा । वरे श्रेष्ठम् । पुनः सत्पात्रदानरहिता विभूतिः न वरा न श्रेष्ठा । किं लक्षणा भिक्षा। परिहृता-त्यक्ता-अखिलपापकारिकार्यानुबन्ध-विधुराश्रितचित्तवृत्तिः यया सा। किंलक्षणा विभूतिः । वितता विस्तीर्णा । उग्रदुःखदुर्लयदुर्गतिकरी पुनः विभूतिः न कार्या ॥ २३ ॥ चेत् जिनपतेः पदपङ्कजेषु पूजा न क्रियते। च पुनः । संयतजनाय मुनये । दानं भक्तिपूर्व न दीयते। ततः कारणात् । सदनस्थितायाः गृहस्थतायाः।
कमु नो दीयते। अपि तु दीयते। किं कृत्वा । अगाधजले प्रविश्य ॥ २४ ॥ इह जगति । भवाब्धौ संसारसमुद्रे। ऐसे पुण्यका संचय कर लिया है वह आगामी कालमें सुखी रहेगा। किन्तु जिस व्यक्तिने वैसे पुण्यका संचय नहीं किया है वह वर्तमानमें राज्यलक्ष्मीसे सम्पन्न होकर भी भविष्यमें दुःखी ही रहेगा ॥ २० ॥ जिसका धन दानके लिये नहीं है, शरीर व्रतके लिये नहीं है, इसी प्रकार शास्त्राभ्यास कषायोंके उत्कृष्ट उपशमके लिये नहीं है; उसका जन्म केवल सांसारिक दुःख, मरण एवं जन्मके कारणभूत मरणके लिये ही होता है ॥ विशेषार्थ- जो मनुष्य अपने धनका सदुपयोग दानमें नहीं करता, शरीरका सदुपयोग व्रतधारणमें नहीं करता, तथा आगममें निपुण होकर भी कषायोंका दमन नहीं करता है वह वार वार जन्म-मरणको धारण करता हुआ सांसारिक दुःखको ही सहता रहता है ।। २१ ॥ मनुष्यजन्मके प्राप्त हो जानेपर जीवको उत्तम तप ग्रहण करना चाहिये, क्योंकि, वह संसाररूपी समुद्रसे पार होनेके लिये अपूर्व पुलके समान है । उसके पास देव, गुरु एवं मुनिकी पूजा और दानसे रहित वैभव नहीं होना चाहिये; क्योंकि, ऐसा वैभव एक मात्र बन्धका ही कारण होता है ॥ २२ ॥ पापोत्पादक समस्त कार्योंके सम्बन्धसे रहित ऐसी चित्तवृत्तिका आश्रय करनेवाली भिक्षा कहीं श्रेष्ठ है, किन्तु सत्पात्रदानसे रहित होकर विपुल एवं तीव्र दुखोंसे परिपूर्ण दुर्लध्य नरकादिरूप दुर्गतिको करनेवाली विभूति श्रेष्ठ नहीं है ॥ २३ ॥ जिस गृहस्थ अवस्थामें जिनेन्द्रभगवान्के चरण-कमलोंकी पूजा नहीं की जाती है तथा भक्तिपूर्वक संयमी जनके लिये दान नहीं दिया जाता है उस गृहस्थ अवस्थाके लिये अगाध जलमें प्रविष्ट होकर क्या शीघ्र ही जलांजलि नहीं देना चाहिये ? अर्थात् अवश्य देना चाहिये ॥ २४ ॥ यहां संसाररूप समुद्रमें परिभ्रमण करते हुए यदि चिर
१ श क यतेः । २ क बन्धि । ३ श सा कार्याः किंलक्षणा। ४ म विततविस्तीर्णाः, श वितविस्तीर्ण ।