SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ पचनन्दि-पञ्चविंशतिः [212:२-१५212) मूले तनुस्तदनु धावति वर्धमाना यावच्छिवं सरिदिवानिशमासमुद्रम् । लक्ष्मी सरष्टिपुरुषस्य यतीन्द्रदानपुण्यात्पुरः सह यशोभिरतीद्धफेनैः ॥ १४ ।। 218) प्रायः कुतो गृहगते परमात्मबोधः शुशात्मनो भुवि यतः पुरुषार्थसिद्धिः। दानात्पुनर्ननु चतुर्विधतः करस्था सा लीलयैव कृतपात्रजनानुषंगात् ॥ १५ ॥ 214) नामापि यः स्मरति मोक्षपथस्य साधोराशु क्षयं ब्रजति तदुरितं समस्तम् । यो भक्तमेषजमठादिकृतोपकारः संसारमुत्तरति सोऽत्र नरो न चित्रम् ॥ १६ ॥ 215) किं ते गृहाः किमिह ते गृहिणो नु येषामन्तर्मनस्सु मुनयो न हि संचरन्ति । साक्षादथ स्मृतिवशाचरणोदकेन नित्यं पवित्रितधरायशिरःप्रदेशाः ॥ १७ ॥ गृहव्यापारेण । अर्जितानि पापानि तेषां पापानां पुजैः। खजीकृतानि कुजीकृतानि ॥ १३ ॥ लक्ष्मीः मूले तनुः स्तोका । तदनु पखाता यशोभिः सह अनिशं वर्धमाना। सदृष्टिपुरुषस्य भव्यजीवस्य । पुरः अग्रे। शिवं यावत् मोक्षपर्यन्तम् । धावति गच्छति। कस्मात् । यतीन्द्रदानपुण्यात् । सा लक्ष्मीः । केव । सरिदिव नदी इव । किंलक्षणा सरित् । मूळे तनुः लघ्वी । तदनु पश्चात् । अतीफेनैः सह मनिशं वर्धमाना। यावत् आ समुद्रं धावति समुद्रपर्यन्तं गच्छति ॥ १४ ॥ भुवि पृथिव्याम् । गृहगते गृहस्थजने। प्रायः बाहुल्येन । परमात्मबोधः परमात्मज्ञानम् । कुतः । यतः पुरुषार्थसिद्धिः । शुद्धात्मनः मुनेः भवति । ननु इति वितर्के । पुनः चतुर्विधतः दानात् । सा पुरुषार्थसिद्धिः । लीलया एव करस्था हस्तगता भवति । किलक्षणात् दानात् । कृतपात्रजनानुषात् कृतः पात्रजनस्य अनुषः संगतिः येन दानेन तत्तस्मात् ॥ १५॥ यः भव्यः श्रावकः । मोक्षपथस्य साधोः मोक्षपथस्थितस्य मुनीश्वरस्य । नामापि स्मरति । तस्य श्रावकस्य । समस्त दुरितं पापम् । आशु शीघेण । क्षयं व्रजति । यः श्रावकः । भकमेषजमठादिकृतोपकारः भक-भोजन-मेषज-ओषध-मठ-स्थानादिकृत-उपकारसंयुक्तः श्रावकः नरः। संसारम् उत्तरति । अत्र संसारोतरणे। चित्रं न आश्चर्य न ॥ १६॥ ननु इति वितर्के । ते किं गृहाः । इह नरलोके । ते किं गृहिणः गृहस्थाः । येषां गृहाणाम् । अर्थात् शक्तिहीन किये गये गृहस्थके व्रत नहीं करते हैं ॥ १३॥ सम्यग्दृष्टि पुरुषकी लक्ष्मी मूलमें अल्प होकर मी तत्पश्चात् मुनिराजको दिये गये दानसे उत्पन्न हुए पुण्यके प्रभावसे कीर्तिके साथ निरन्तर उत्तरोत्तर वृद्धिको प्राप्त होती हुई मोक्षपर्यन्त जाती है। जैसे- नदी मूलमें कृश होकर भी अतिशय दीप्त फेनके साथ उत्तरोत्तर वृद्धिंगत होकर समुद्र पर्यन्त जाती है ॥ विशेषार्थ-जिस प्रकार नदीके उद्गमस्थानमें उसका विस्तार यद्यपि बहुत ही थोड़ा रहता है, फिर भी वह समुद्रपर्यन्त पहुंचने तक उत्तरोत्तर बढ़ता ही जाता है । इसके साथ साथ नदीका फेन भी उसी क्रमसे बढ़ता जाता है। उसी प्रकार सम्यग्दृष्टि पुरुषकी धन-सम्पत्ति भी यद्यपि मूलमें बहुत थोड़ी रहती है तो भी वह आगे भक्तिपूर्वक किये गये पात्रदानसे बो पुण्यवन्ध होता है उसके प्रभावसे मुक्ति प्राप्त होने तक उत्तरोत्तर वृद्धिंगत ही होती जाती है। उसके साथ ही उक्त दाता श्रावककी कीर्तिका प्रसार भी बढ़ता जाता है ॥ १४ ॥ जगत्में जिस उत्कृष्ट आत्मखरूपके ज्ञानसे शुद्ध आत्माके पुरुषार्थकी सिद्धि होती है वह आत्मज्ञान गृहमें स्थित मनुष्यके प्रायः कहांसे हो सकता है ? अर्थात् नहीं हो सकता । किन्तु वह पुरुषार्थकी सिद्धि पात्र जनोंमें किये गये चार प्रकारके दानसे अनायास ही हस्तगत हो जाती है ॥ १५ ॥ जो मनुष्य मोक्ष मार्गमें स्थित साधुके केवल नामका भी स्मरण करता है उसका समस्त पाप शीघ्र ही नाशको प्राप्त हो जाता है। फिर जो मनुष्य उक्त साधुका मोजन, औषधि और मठ ( उपाश्रय ) आदिके द्वारा उपकार करता है वह यदि संसारसे पार हो जाता है तो इसमें मला आश्चर्य ही क्या है ! कुछ भी नहीं ॥ १६ ॥ जो मुनिजन साक्षात् अपने पादोदकसे गृहगत पृथिवीके अग्रमागको सदा पवित्र किया करते हैं ऐसे मुनिजन जिन गृहोंके भीतर १श जनानुसङ्गात् । २कश भक्त। ३मश गृहखजने। ४श अनुसाः। ५श पथस्थितमुनीश्वरस।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy